पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
८८
अथर्वसंहताभाष्ये

गृहादिषु कपोतोलूकप्रवेशशान्यथै शानन्युदकाभिमन्त्रणे विनियुक्तमहा शान्तिगणे देवाः कपोतः’ [ ६. २७] ‘‘ऋचा कपोतम्”[६, २४ ॥ ‘‘अमून् हेतिः”[ ६, २९] इति त्रयस्तृचा आवपनीयाः । तद् उक्तं क शिकेन । पतत्रिभ्यो देवाः कपोतः ऋचा कपोतम् अमून् हेतिरिति महाशान्तिम् आवपते’’ इति [ कौ° ५. १०] ।

'ऋचा कपोतम्' इति तृचस्य पूर्वतृचेन सह उक्तो विनियोगः । अत्र ‘‘परीमे अंत्रिम्”[२] इत्यनया ऋचा कपोतोलूकप्रवेशशान्त्यर्थ मेव गाम् अग्निम् आनीय शालां कपोतप्रवेशस्थलं वा त्रिः परिभ्राम येत् । सूत्रितं हि । ‘‘परीमे अंत्रिम् इयर् िगाम् आदाय निशि का रयमाणस्त्रिः शालां परिणयति” इति [ कौ° ५. १०]॥

तत्र प्रथम ॥

देवः कपोतं इषितो यदिच्छन दूतो निकैया इदमाजगाम ।
तस्स अज़्म कृष्णवम् निष्कृतिं शं नो अस्तु द्विपदे शं चतृष्पदे ॥ १ ॥
देवः। कृपोतः । इषितः। यत् । इच्छन् । दूतः । निःऽऋत्याः । इदम् । आऽजगामे
तस्मै । अर्चाम । कृणवम । नि:sठंतिस । शम् । नः । अस्तु । द्विपदं । शमं । चक्रुःऽपदे ॥ १ ॥

हे देवाः निऋत्याः पापदेवताया दूतः कर्मकरः इषितः प्रेषितः [क- पोतः] कपोताख्यः पक्षी यद् बाधनम् इच्छन् इदम्', अस्मदीयं गृहम् आजगाम आगतवान् तस्मै तन्निवृत्यर्थम् अर्चाम युष्मान् हविषा पूज- याम ॥ निष्कृतिम् तदोषशान्तिं कृणवाम करवाम । नः अस्माकं द्विपदे पादद्वयोपेताय पुत्रभृत्यादये [शम्] चतुष्पदे पादचतुष्टयोपेताय गवाश्वादये च शम् रोगादीनां शमनं कपोतमवेशजनितदोषशान्तिश्च अस्तु भवतु ।

द्वितीया ॥

शिवः कपोतं इषितो नो अस्वनागा देवाः शकुनो गृहें नेः।


१ A D S निःी. c4 ब्रिड्. We will K KB v.