पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
अथर्वसंहिताभाष्ये

शुः । ‘‘अर्तिपिपत्यश्च ‘” इति अभ्यासस्य इचम् $ । के पुनस्ते मेघा इति विशिनष्टि । या यदीया येषां मेघानां संबन्धिनी वृष्टिः वि- व ‘विश्वानि त्रीहियवादिसस्यानि निवतः निम्नगामिनीर्नदीश्च पृणाति पू रयति । आप्याययतीत्यर्थः । ॐ ‘‘उपसर्गाच्छन्दसि धात्वर्थे ’’ इति गमेरर्थे वतिः $ । यद्वा तान् । वर्णव्यत्ययः । या वृष्टिः उक्तवि धा तां वृद्धिं प्रेरयतेत्यर्थः । अपि च गृहा । ॐ गई गह कुत्सा याम » । गहयति कुत्सयति भीतिम् उत्पादयतीति गहा स्तनयित्नु रूपा माध्यमिका वाक् । सा एजाति एजतु वृष्ट्यर्थं मेघान् कम्पय- तु । एज़ कम्पने । अस्मात् लेटि आडागमः ४ । तत्र दृष्टा- न्तः कन्येवेति । यथा तुन्ना दारिद्यादिभिः पीडिता कन्या मातापित्रा- दीन् कम्पयति तद्वद् इत्यर्थः । सा वाग् विशेष्यते । एरुम् गन्तारं मेयं प्राप्य तुर्जाना आभाषमाणा ध्वनन्ती । ॐ तुजि आभाषणे । चौरा- दिकः ॐ । यद्वा । « तुजतिर्दीनकर्मा । ‘‘तुजेतुजे य उत्तरे [ ऋ° १. ७. ७] इति हि निगमः $ । एरुम् गमनशीलम् उदकं तुबाना प्रयच्छन्ती । तत्र दृष्टान्तः पत्येवेति । पत्या सहिता जायेव सा यथा आभाषते यथा वा दित्सितम् अन्नादिकं प्रयच्छति तद्वद् वृष्ट्युद

[ इति तृतीयेनुवाके ] प्रथमं सूक्तम् ।

हिमवतः प्र स्रवन्ति ’’ इति तृचयोः पुनन्तु मा[६. १९} सखुषीः[ ६. २३ ] हिमवतः प्र स्रयन्ति[ ६. २४] वायोः पूतः पवित्रेण → [ ६. ५१] इति वृहङ्गणे [कौ०१. ९] पाठात् शान्युदकादौ विनियोगः ।

अनयोः अपां सूक्तेषु पाठात् आवनादौ विनियोगः । सूत्रितं हि । ‘‘ अवभृथाय व्रजन्न्यपां सूक्तैरासुत्य ” इति [ कौ° ४. ९] ॥

तथा अथस्यापनविभशमनकामः आभ्यां तृचाभ्याम् “ पुनन्तु मा इन्यत्रोक्तानि क्षीरौदनहवनादीनि कर्माणि कुर्यात् । ‘‘अर्थम् उत्था स्यन्” इति मक्रम्य ‘‘पुनन्तु मा[ ६.१९] सस्नुषाः [ ६.२३] हिमवतः स स्रवन्ति[ ६. २४] वायोः पूतः पवित्रेण ’’[ ६. ५१] इत्यादि ‘‘अ-