पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ° २, स° १३°] १४६
२७
षष्ठिं काण्डम्।

अस्थिम्नसम्’’ इति तृचेन श्लेष्मभैषज्यकर्मणि संपातिताभिमन्त्रितवृ क्षशकलेन सह व्याधितम् अवसिञ्चेद् मार्जयेद् आचामयेच्च चंसम् इति शकलेन अप्सु संपातवतावसिञ्चति इति [ कौ° ४. ५]

तत्र प्रथम ॥

नमो देववधेभ्यो नमो राजवधेभ्यः
अथो ये विग्यानां वधास्तेभ्य मृन्यो नमोस्तु ते ॥ १ ॥
नमः। देवऽवधेभ्यः। नमः। राजऽवधेभ्यः ।
अथो इति । ये । विश्यताम् । वधाः । तेभ्यः । भृत्यो इति । नमः । आ स्त । ते ॥ १ ॥

देववधेभ्यः देवानाम् इन्द्रादीनां वधाः हननसाधनानि अयुधानि तेभ्यो नमोस्तु । यथा तेऽस्मान परिहरन्ति तथा तांस्तोषयाम इन्य र्थः । 8 ‘‘नमःस्वस्ति इति चतुर्थी ५ । यद्वा हे धृत्य तुभ्यं नमोस्तु । कस्माद्धेतोः । देववधेभ्यः देवकृतहननेभ्यो रक्षणात् ल‘‘भी त्रार्थानाम्० ५” इति पञ्चमी । हुनश्च वधः इति करणे भावे वा अप् प्रत्ययः तत्संनियोगेन वधादेशश्च । तस्य च अन्तोदात्तत्वाद् उदात्त निवृतिस्वरेण अप. उदातत्वम् तथा राजवधेभ्यः राज्ञः संब निधभ्य आयुधेभ्यो नमोस्तु ॥ अथो अपि च ‘विश्यानां वैश्यजातीयानां हे मृश्यो ते तुभ्यं च नमोस्तु । देववधादीन् अस्मतः परिहरेत्यर्थः ॥

द्वितीया ॥

नमस्ते अधिवाकायं परावाकाय ते नमः ।
सुमत्यै मृत्यो ते नमो दुर्मर्षे ते इदं नमः ॥ २ ॥
नमः । ते । अधिऽवाकायं । पराऽवाकायं । ते । नर्म ।
सुऽभूत्यै । नृत्यो इतेि । ते । नर्म: । दुःऽमुत्यै । ते । इदम् । नमः॥ २ ॥

हे मृत्यो ते तव संबन्धिने अधिवाकाय अधिवचनं पक्षपातेन वच


१ A B विष्य ३ P मृत्यो इति.