पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ° २• स्° १२.] १७५
२५
षष्ठं काण्डम्।

यद् भूतं भयमासन्वत तेन ते वारये विषम् ॥ २ ॥
यत् । ब्रह्मभिः । यत् । ऋषेिऽभिः । यत् । देवैः । विदितम् । पुरा ।
यत् । भूतम् । भव्यं । आसन्ऽवत् । तेन । ते । वारये। विषम् ॥ २ ॥

यद् भैषज्यं ब्रह्मभिः मनलैब्रह्मणैर्वा साध्यं यच्च ऋषिभिः अतीन्द्रि यार्थदर्शिभिः अगस्त्यवासेष्ठममुखैः परिज्ञातं यच्च भैषज्यं पुरा पुरातन काले देवैः इन्द्रादिभिः विदितम् ज्ञातं यच्च भूतम् भूतकालावच्छिन्नं भव्यम् भावि भविष्यकालावच्छिन्नम् आसन्वत् आस्ययुक्तम् । तेनोचा येमाणमनलसहितम् इयथंः । ॐ ‘‘पद्दन्’ ’” इत्यादिना आस्यशब्दस्य मतौ आसन् आदेशः ४ । तेन सर्वेण भैषज्येन ते त्वच्छरीरस्थं विषं हरये निवारयामि ।।

षष्ठी ।

मध् पृचे नथुर्यु: पर्वता गिरयो मधु।
मधु पहुँष्णी शीपांला शस्त्रे अस्तु शं हृदे ॥ ३ ॥
मध्व । पूवे । नद्यः । पर्वताः । गिरयः । मधु।
मधु । परुष्णी । शीपला । शम्। आस्त्रे । अस्तु । शम् । हृदे ॥ ३ ॥

मधु मधुरं विषहरम् अमृतम् औ चूंचे आसमन्तत त्वच्छरीरे संयुक्तं करोमि । ४ पृची संपर्क ४ ॥ - नद्यः गङ्गद्यः पर्वताः हिमस्र दाद्या महाशैलाः: गिरयः पर्यन्तपर्वताश्च विषहरं मधु त्वच्छरीरे आसि चन्तु [ इति ] विशेषतो विषहरत्वात् प्रर्यते । परुष्णी नाम नदी शी पाला शीपालः शैवालम् तद्युक्ता । । ई मत्वर्थीयः अकारः४ दृशी परुष्णी नाम नदी मधु आसिञ्चतु । ईदृशं मधु विषहरम् अमृ तम् आस्ते आस्याय शम् सुखकरम् अस्तु ।. ॐ पूर्ववद् आस्यशब्दस्य


२ Su all our MISS. and Vaidika, none reading or reciting मध्वाचा ग्रं°.X ५ ३ or १. ¥ नयाँ २ . With A BBD R + C . ३ E K K R P ¥ J °स्ते. We with A B DS v'c Cr.


। 8’ शषाला. • •