पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
अथर्वसंहिताभाष्ये

तृतीया ॥

प्रजापतिरनुमतिः सिनीवाल्युचीकूपत्।
स्त्रैर्धयन्यर्थं दधुत् पुमौसमु दधद्विह ॥ ३ ॥
मुजाऽपैतिः । अनृऽमतिः । सिनीवाली । अचीकूपत्।
वैसूयम् । अन्यत्र । दधेत् । पुमौसम । ॐ इतेि । तत् । इह ॥ ३ ॥

प्रजापतिः संवत्सरात्मकः अनुमतिः पौर्णमासीदेवता सिनीवाली..अ- मावास्यादेवता च निषिक्तं गर्भाशयस्थं रेतः अचीकूपत् हस्तपादाद्यवयव- कल्पनया समर्थम अकार्षीत् । ५ कृपू सामथ्र्यं इत्यस्मात् लुङि च डि रूपम् » । किं कुर्वन् । स्वैसूयम् स्त्रीमसवसंबन्धि निमितम् अ न्यत्र अस्मतो व्यतिरिक्ते स्थाने दधत् स्थापयन् इह अस्मासु पुमांसमु पु मपत्यमेव दधत् कुर्वन् । संवत्सरकालावसाने समर्यम् अकार्षीद् इत्यर्थः ।

चतुर्थी ।

परि द्यभिव सूयहीनां जनिमागमम् ।
रात्री जगदिवान्यर्जुसात् तेन ते वारये विषम् ॥ १ ॥
परेिं । द्याम्ऽईव । सूर्यः । अहींनाम । जनिंम । अगमम् ।
रात्र । जगत्ऽइव । अन्यत् । हंसात। तेन । ते । वारये। विषम् ॥ १ ॥

स्यों द्यामिव अन्तरिक्षमिव अहीनाम सर्पाणां जैनिम् कृत्स्नं जन्म सर्पकुलम् अहं पर्यागमम् परिप्राप्तवान् अस्मि रात्री जगदिव । ॐ ‘‘रा- त्रेश्चाजसौ” इति ङीप् ४ । यथा रात्रिः स्वकीयेन तमसा कृत्स्नं जगद् व्यामोति एवम् हंसात् हन्ति गच्छति व्यामोतीति हंस आत्मा तस्माद् अन्यत् कृत्स्नं शरीरं यद् विषं व्यामोति हे विधग्रस्त ते त्वदीयं तद् विषं तेन प्रसिद्धेन भैषज्येन वारये निवारयामि ॥

पञ्चमी ।
यद् ब्रह्मभिर्यटर्षिभिर्यद् द्रवैर्वितिं पुरा


१ D •.