पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथर्वसंहिताभाष्ये

'योसौ तपनुदेति स सर्वेषां भूताना माणान् आदाय उदेति' इ ति [तै० आ° १. १४. १] ॥

पञ्चमं सूक्तम् ॥

इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे प्रथमोनुवाकः ॥

द्वितीयेनुवाके पञ्च सूक्तानि । तत्र ‘‘शमीम अश्वत्थः” इति प्रथमं सूक्तम् । तत्र आवेन तृचेन पुंसवनकर्मणि शमीगर्भाश्वत्यानि मधुमन्ये प्रक्षिप्य अभिमन्त्र्य स्त्रियं पाययेत् ॥

तथा तस्मिन्नेव कर्मणि तथाविधमेवाॐि कृष्णोर्णया वेष्टयित्वा अनेन तृचेन संपाय अभिमन्य स्त्रिया बभीयात् ॥

आह च कौशिकः । शमीम अश्वत्थ इति मन्त्रोक्ते अग्नि मयि ‘‘त्वा [पैष्याः] सर्पिषि पैवमिव मधुमन्ये पाययति कृष्णोर्णाभिः परि ‘‘वेष्ट्य बभ्रति’’ इति [ कौ° ४.११ ॥

‘‘परि द्यामिव ” इति तृचेन सर्पविषभैषज्यकर्मणि मधुक्रीडम् अभि मन्य विषावृतं पाययेत् ॥

तथा तस्मिन्नेव कर्मणि अनेन तृचेन ‘‘ब्राह्मणो जज्ञे” [४. ६] इति सूक्तोक्तजपाचमनादीनि कर्माणि कुर्यात् ॥

परि द्याम् इवेति मधुशीभं पाययति | जपादश्च ”” इति कौशिकसू त्रम् [ कौ° ४. ५ ॥

तत्र प्रथमां ॥

शमीमंधुत्य आहूँढस्तत्र पुंभुर्बनं कृतम् ।
तद् वै पुत्रस्य वेदनं तत् वा भरामसि ॥ १ ॥
शमीम् । अश्वत्थः। आऽग्नदः । तत्र । पुम्ऽसुवनम् । कृतम् ।
तत् । वै । पुत्रस्य । वेदनम् । तत् । स्त्रीषु । आ । भरामसि ॥ १ ॥


B मुवनं owted into °सवंनं. K K v ०सचनं. we with A B B D R S P C» CP.


1 S ’ कृष्ण . 2 So s. Hav«ic la5 पैवमिr°. ४ S° ०वेष्टं. We with Ke8! .A S*. We with K८८6'j.