पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदसंहिता

सायणाचार्यविरचितेन भाष्येण सहिता.

पण्डितोपाभिधेन पाण्डुरङ्गसूनुना शंकरेण

संशोधिता.

सा च

मुंबय्यां

जावजी दादाजी

इत्येतेषां 'निर्णयसागराख्य' मुद्रणयन्भ्रालये मुद्रिता

गवर्नमेन्ट सेन्ट्रल बुक डिपो.

भस्य त्र ग्रन्थस्य स्वामित्वं (१८६७) सप्तषष्टघुत्तराश्वादशशतस्य पञ्चविंशं स्वनियममनुसृत्य संगृहीतम् ।

१८९५•

मूल्यं १० रूप्यकाः