पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
अथर्वसंहिताभाष्ये

णी केशाश्च लावण्यातिशयेन कामेन चित्तविकारेण मां शुष्यन्नु शोषय- न्ति । परितापयन्तीत्यर्थः । अतो वाञ्छेति संबन्धः ॥

द्वितीया ॥

मर्म त्वा दोषणिश्रियै कृणोभिं हृदयश्रिर्षम् ।
यथा मम तावसो मम चितमुपायंसि ॥ २ ॥
मर्म । त्वा । दृष्णऽश्रिम् । कृणोमि । ह्युऽभृिषम् ।
यथां । मर्म । क्रतौ। असंः । ममे । चित्तम् । उपृऽआयसि ॥ २ ॥

हे कामिनि त्वा वा [ मम ] दोषणिश्रियम् बाहौ आसक्तां हृदयश्चि घम् हृदयासक्तां च कृणोमि करोमि । ॐ श्रिष आलिङ्गने इत्यस्मात् कर्तरि किप् । ‘‘पद्दन्” इत्यादिना दोःशब्दस्य दोषन्नादेशः। ‘‘तत्पुरुषे कृति बहुलम्” इति सप्तम्या अलुक् । यथा येन प्रकारेण मम क्रतौ मदीये संकल्पे असः तत्परतनता .भवसि यथा च [ मम ] मदीयं चितम उपायसि उपगच्छसि । मदधीना भवसीत्यर्थः ।

तृतीया

यासां नाभिर्हणं हृदि संवननं कृतम् ।
गावों घृतस्य मातरोमू सं वनयन्तु मे ॥ ३ ॥
यासां । नाभिः। आऽहंणम् । हृदि । सम्ऽवर्त्तनम् । कृतम् ।
गावः। घृतस्य। मातरः। अमूम् । सम् । ब्रुनयन्तु । मे ॥ ३ ॥

यासां स्त्रीणां नाभिः नाभ्युपलक्षितम् अङ्गम् आरेहणम् आलेहनम् आस्वादनीयं भवति यासां च हृदि हृदये संवननम् संभजननिमित्तं वशी करणं कृतम् विधात्रा निर्मितम् ता अनेः परिदृश्यमानाः स्त्रीः [धृतस्य ] धृतोपलक्षितस्नेहद्रव्यस्य मातरः निर्मात्यो गावः मे मह्व सं वनयन्तु व शीकुर्वन्तु ॥

चतुर्थी ।
पृथिव्यै श्रोत्रय वनस्पतैिभ्योम्नयेखूिपतये स्वाहा ॥ १ ॥


१ Pश्रियं.