पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१. सू°९.] १८२
१९
षष्ठे काण्डम् ।

य । इमे इति । चार्वाद्यथिवी इति । सद्यः। पुरिऽति । सूर्यः ।
एव । परेिं। एमि । ते । मनः। यथा । माम् । कामिनीं । अर्सः। यथा । मत् । न । अपेऽगः । अर्सः ॥ ३ ॥

इमे परिदृश्यमाने द्यावापृथिवी दिवं च पृथिवीं च [ यथा ] सूर्यः सर्वस्य प्रेरको भास्करः सद्यः शीनें पर्येति परितो व्यामोति एव एवं हे योषित् ते त्वदीयं मनः अहं पर्येमि परितः भ्रमोमि । यथा माम् इत्यादि व्याख्यातम् ॥

[ इति ] चतुर्थं सूक्तम् ॥

‘‘ वाज्य मे’’ इति तृचस्य ‘‘ यथा वृदं लिबुजा’’ इति तृचवद् वि नेियोग दष्टव्यः । सूत्रं च तत्रेवादाहृतम् ॥

[k« पृथिव्यै श्रोत्राय “ इति तृचेन सर्वसंपत्कर्मसु आज्यं जुहुयात् ।] ‘‘ पृथिव्यै श्रोत्रायेति जुहोति ” इति [ ° २. ३] सूत्रितत्वात् ।

तत्र प्रथमा ॥

बाई से तन्वै ३ पादौ वाञ्छाक्ष्यौ वाञ्छं सूक्थ्यौ ।
अयौ .वृषण्यन्याः केशा मां ते कामेन शुष्यन्तु ॥ १ ॥
वार्छ। म । तन्वम् । पादौ । वाञ्छं । अस्य । वाडें । सूक्थ्यौ ।
अक्ष्य । वृष्ण्यन्यः । केशtः । माम् । ते । कामें । शुष्यन्तै ॥ १ ॥

हे कामिनि मे मम तन्वम् शरीरं वाञ्छ कामयस्व । वा- छि इच्छायाम् इति धातुः ॐ । तथा मदीयौ पादौ वाञ्छ इच्छ । अस्य मदीये अक्षिणी सक्थ्यौ सक्थिनी च वाञ्छ क्रमयस्व । मत्य- रतनना भवेत्यर्थः । ॐ ‘‘ई च द्विवचने’’ इति ईकारः ऽ । त त्पारतन्त्र्यम् आत्मनः आविष्करोति अध्याविति । वृषण्यन्त्यः वृषाणं सेचनसमर्थं युवानम् आत्मन इच्छनयाः कामिन्यास्ते तव असौ अक्षि


ee note र on tle previous page. २ A B B ३ for २. We with D K K R S V. ३ A B ३ १ for ३. .We with B B D K K V.P शुष्यतु