पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१. सु°३] १७६
षष्ठे काण्डम् ।

पातु रक्षतु ॥ अग्निः आहवनीयादिरूपेण अवस्थितश्च पातु रक्षतु । अ स्य अलेः शिवाः कल्याणाः सुखकराः पायवः राक्षसादिकृताद् दुःखात् पातारो ये रश्मयः सन्ति तेपि अस्मान् । रक्षनिवति शेषः । ‘’ यं• पा यवो मामतेयं ते अग्नेः [ऋ°१. १४७.३] इत्यादि मन्नन्तरम् । ४:पा रक्षणे इयस्मात् कृवापाजि° [ उ° १. १] इति उण् प्रत्ययः । ‘‘ आतो युक् चिण्कृतोः’ इति युक् ॐ ॥

तृतीया ।

पातां न देवाश्विन शुभस्सत उषासानक्तोत न उरुष्यताम् ।
अप नपादभिहुती गर्यस्य चिद् देवं त्वष्टब्धय सर्वतातये ॥ ३ ॥

पाताम् । नः । देव । अंधुिन । शुभः । पती इति । उषसानक्ता। उत । नः । उरुष्यताम् ।

अपम् । नपात् । अभिहुती इयर्भिऽहूती । गर्यस्य । चित् । देवं । त्वष्टः। वर्धय । सर्वऽतीतये ॥ ३ ॥

हे' [ देवा ] देव दानादिगुणयुक्तौ शुभस्सती शोभमानस्य दीप्यमान स्य तेजसः अलंकारस्य वा स्वामिनौ ।• ” ॐ शुभ शुम्भ दीनौ । अ मात् क्किबन्तात् “षष्ठी । ‘‘षष्ठ्याः पतिपुत्र’ इति विसर्जनीयस्य स त्वम् ¥ । युद्ध शुभः शोभमानायाः सूर्यायाः पती भर्तारं ईदृशौ हे अश्विना अश्विनौ नः अस्मान् पातुंम् रक्षतम् ॥ उत अपि च उषासन- ता । उषाश्च नक्तं च उषासानक्ता । . ‘‘उषासोषसः” इति उषा सा आदेशः । एतच्छब्दवाच्ये अहोरात्रदेवते नः अस्मान् उरुष्यताम् रक्षताम् । ॐ उरुष्यती रक्षकर्मा इति यास्कः [ नि° ५ २३]. $ ॥ अ पां नपात् मेघस्थानाम् अपां न पातयिता संवर्धकः एतत्संज्ञोनिः कय. • चित्।. 8 वणपजनश्छन्दसः ॐ । न कस्यचिदपि राक्षसादेः अभितृती अभिवृत्तौ अभिकरणे अभितः सर्वतो हिंसने प्राप्ते । अस्मान्

१३ ई.J KC इंचाश्विनां ।


1 S’ रक्षसा