पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथर्वसंहिताभाष्ये

अपां नपात् सिन्धवः सप्त पतन् पातुं नो विष्णुरुत श्रीः ॥ १ ॥
पातम् । नः । इन्द्रापूषणा । अदितिः । पान्तुं । मुरूतैः ।
अपम् । नपात् । सिन्धवः। सप्त । पातन। पात्। नः। विषः। उत । द्यौः॥१॥

हे इन्द्रापूषणा । इन्द्रश्च पूषा च इन्द्रापूषणौ । ‘‘देवताद्वन्वे च” इति पूर्वपदस्य आनङ् आदेशः । ‘‘सुपां सुलु”” इति विभक्ते राकारः । इन्हन्पूषार्यम्णां शावेव सर्वनामस्थाने इति नियमाद् उपधा दीर्घाभावः ॐ । " हे इन्द्रापूषणौ नः अस्मान् पातम् रक्षतम् । अ दितिः अदीना देवमाता । सा अस्मान् पातु इति विपरिणामेन संब न्धः । मरुतः एकोनपञ्चाशत्संख्याकाः सप्तगणात्मकास्तत्पुत्रो देवाः । ते च अस्मान् पान्तु रक्षन्तु ॥ अपां नपात् एतत्संज्ञः अबिन्धनोमिः औ: र्ववैद्युतलक्षणः । सप्त सिन्धवः सप्त समुद्राश्च यूयम् अस्मान् पातन पात रक्षत । उत्त अपिच विष्णुव्यपुनशील देवः द्यौः द्युलोकश्च नः अ. स्मान् पातु रक्षतु ॥

द्वितीया ॥

पातां नो द्यावापृथिवी अभिष्टुये पात ग्रावा पातु सोम नो अंहसः ।
पातुं नो देवी सुभगा सरस्वती पात्वन्निः शिवा ये अस्य पायवः ॥ २ ॥

पाताम् i नः । द्यावापृथिवी इतेि । अभिष्टये । पाठ् । ग्रावां । पातु । सो- मैः : नः । अंहसः ।

पातुं । नः । दैवी । सुऽभगां । सरस्वती । पाठ् । अस्मिः । शिवाः । ये । अस्य । पायवः ॥ २ ॥

द्यावापृथिवी । द्यौश्च दृथिवी च द्यावापृथिव्यौ । ‘‘‘दिवो द्या- वा”’ इति द्यावादेशः । “सुपां सुलु” इति पूर्वसवर्णदीर्घः » । ते नः अस्मान पाताम् रक्षताम् । किमर्थम् । अभिष्टये अभ्येषणाय अ ॥ तया ग्रावा अभिषवहेतुरश्मा पातु रक्षतु । अभि पुतश्च सोमो नः अस्मान् अंहसः पापात् पातु रक्षतु ॥ सुभगा ‘ सौ भाग्ययुक्ता देवी दानादिगुणयुक्ता सरस्वती च मन्त्रयिंका नः अस्मान् भिमतफलप्राप्तये