पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ° १५ सै०११] १७४
षष्ठ काण्डम् ।


तद् उक्तम् । 'रथन्तरसा बृहत्साम्नोंभयसारखा वा.प्रथमं यजेत' इति । तद् बृहत् साम हे स्तोतः गाय । ४ कै नै शब्दे इति धा तेन च गानेन द्युमत् दीप्तिमद् धनं धेहि अस्मासु धा डधान धारणपोषणयोः इति एवाभ्या सलोपौ ण् तस्य च गीयमानस्य साम्नः उक्तफलसाधनत्वं स्तोत्र निष्पादनद्वारेत्याह स्तुहीति । देवम् दानादिगुणयुक्तं सवितारम् अन्तर्या मितया सर्वस्य प्रेरकं सूर्यं स्तुहि प्रशंस । गुणिनिष्ठगुणाभिधानं हि स्तु तिः सा च यज्ञे द्विविधा प्रगीतापगीतमनत्रभेदात् तत्र प्रगीतमनन साध्या स्तुतिः स्तोत्रम् तच्च ‘‘आज्यैः स्तुवते पृहैः स्तुवते त्यादिवाक्यैर्विहितम् । अप्रगीतमननसाध्या स्तुतिः शस्रम् । तदपि ‘‘आज्यं प्रउगं शंसति ” इत्यादिशंसतिचोदनाविहितम् । तयोश्च या ज्यानुवाक्योक्तिवत् संस्कारकर्मत्वम् आशङ्कय प्रधानकर्मत्वं राद्धान्तितम् स्तुतशस्त्रयोस्तु संस्कारो याज्यावद् देवताभिधानत्वात्’’ इत्यधिकरणे [जै° २. १. १३]। एतद् उक्तं भवति । गीयमानेन बृहता साना फलसाधन परमापूर्वजननायै पृष्ठस्तोत्राख्यं प्रधानकर्म निष्पादयेद् इति । ही आ थर्वण इन्यामन्त्रितस्य ‘‘ आमनित्रतं पूर्वम् अविद्यमानवत् ‘’ इति अविद्य मानवद्भावात् स्तुहीत्यस्य पादादित्वाद् ‘५०अपादादौ” इति पर्युदस्तत्वात् तिङतिङः” इति निघाताभावः झ ॥

द्वितीया ।

तॐ टुहि यो अन्तः सिन्ध सूनुः।
युवानमद्रोघवाचं सुशेवम् ॥ २ ॥

तम् । इति । स्तुहि । यः । अन्तः । सिन्धौ । सूनुः ।
सत्यस्य । युवानम् । अद्रोघऽवाचम् । सुऽशेवम् ॥ २ ॥


हे स्तोतः तमु तमेव देवं स्तुहि स्तुत्या प्रीणय । यो देवः सविता सत्यस्य परब्रह्मणः सनः अयमजः पुत्रः । तथा च जगत्कारणं परमा

  • ५ o be divide with all or xx auht aithila s०० P.