पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्शितः । अथ च कुत्रापि देश एतावत्कालपर्यन्तममुद्रितं देवत्रातभाष्यं यथास्थानं न्यवेशि । यच श्रौतकर्मनिष्ठागरिष्ठराहिताग्ििभर्गणेशशा त्रिभिः सप्रेम वर्षत्रयाप्राक्प्रादायि ग्रन्थकृते। ते च महाभागा वर्षद्वयात्पूर्वं दिवं गतास्तेन चन्द्रिका तदृष्टिपथं नायासीत् । किं चात्र ग्रन्थे प्रसक्तानु प्रसैक्त्या कल्पसूत्रानुसारमाश्रमविचारादयो विषया अपि न्यबध्यन्त । एवं च चन्द्रिका सर्वसहृदयहृदयान्याह्लादयेदेव । यथा सूर्यप्रकाशप्रकाशितच न्द्रचन्द्रिकाप्रदर्शितो मार्गः सुखेन स्वेष्टग्रामप्रापक एवं कल्पसूत्रसूर्यप्रकाश ताग्रिहोत्रचन्द्रिका धर्मपथप्रवर्तिका भवेदिति सुदृढमाशास्महे । प्राय इयं चान्द्रका सर्वगुणमयी तथाऽपि गच्छतः स्खलनमिति न्यायानुकारो ग्रन्थकृता दुष्परिहरः । तद्विषये विद्वांसो लोकवृत्तज्ञा गुणैकपक्ष पातिनः क्षाम्येयुरिति संसूचयामः । तथैव चन्द्रिकाप्रणेतारोऽपि प्राथ्र्यन्ते यतैरेवमेव श्रौतविषये ग्रन्थान्प्रणीय जनानां वैदिककर्मण्यादरः संव धैयितव्यः । प्रकृतिग्रन्थास्तैः प्रणीयेरन् । आनन्दाश्रमस्य व्यव स्थापकैश्च ते संमुद्रेरंस्तर्हि वैदिकपथानुयायिनो जना महोपकृतिभाजो भवेयुरिति संभावयामः । अत्र विषयान्तरमादृत्यापि सर्वजनोपकृतये सप्रश्रयं संसूच्यन्ते पुण्यपतनस्थानन्दाश्रमसंस्थाया अधिपाः सुगृहीतनाम धेयाः श्रीविनायकशर्माण आपटेकुलकमलदिवाकराः । यत्-अयि श्रेष्ठाः, सुविदितमेतच्छूीमतां यच्छार्मण्यदेशीयाः ( जर्मन्स्) कल्पसूत्रब्राह्मणादि ग्रन्थान्मुद्रापयन्ति स्वदेशे भारतीयमहर्षिप्रणीतान् । यद्यपि ते महता श्रमेण मुद्रापयन्ति तथाऽपि भारतीयविद्वत्साहाय्याभावातैस्तत्कर्म सुव्यव स्थिततया सुशुद्धतया चानुष्ठातुं न पार्यत इति । अतः श्रीमद्भिरवश्य कर्तव्यतामापतत्येतत्कार्यम्। यतेऽत्र तज्ज्ञविद्वत्साहाय्यं सुकरं वैदिकग्रन्थ मुद्रापणजं श्रेयोऽपि लभ्येत । चैिवं दृढं विश्वसिमो यदेतादृशग्रन्थमुद्रा पणार्थमेवाऽऽनन्दाश्रमसंस्थाया अवतार इति । तेन चू स्वकार्थे निर्वाहितं यथायथमिति प्रमोदोऽपि श्रीमतां चेतसि पदं कुर्यात् । किंच क्रेतभिरिमे ग्रन्था अल्पमूल्येनैव लभ्येरन् । अतः स्वपरहितसंसाधकमेतत्कार्ये श्रीम द्भिरवश्यमेवोररीकृत्योपकारभरेण नमयितव्या विद्वांस इति संप्राथ्र्य विरमाम इति शम् । विद्वज्जनवशंवदः पाठकोपाह्वस्त्र्यम्बकतनूजनुः श्रीधरशर्मा पुण्यपत्तनस्थ-दाक्षिणात्यमहाविद्यालय (डकनकॉलेज़) स्थः शास्त्राध्यापक