पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अग्निहोत्रचन्द्रिका । ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत्रिविरेकैकं पुनः पुनरुद कमादाय ।। ११ दे० भाष्यम्-कर्ता, ऋतसल्याभ्यामित्येतं मन्त्रं जपित्वा परैि समन्ततः पयुक्षेत् सिचेत् त्रित्रेिरकैकमप्रिं पुनः पुनरुदकमादाय गृहीत्वोक्त्वेत्यर्थः । जपित्वावचनं प्रातहीँमार्थ सत्यऋताभ्यां त्वेति पर्युक्षणमित्यत्र यथान्नातं प्राप्तोति । अनुक्रमे विकल्पः । पयुक्षमीति न प्राप्तोति जपित्वावचनात् पयुक्षौमीतिशब्दमुक्त्वा पर्युक्षेदिति सिद्धं सकृदृहीतेनापि पर्युक्षणं प्रसज्येत तस्मात्पुनः पुनरुदकमादायेत्युच्यते ॥ ११ ॥ वृत्तिः—पर्युक्षणमत्रमपि जपित्वा पर्युक्षेदिति पृथक्क्रियते पर्युक्षणातिदिष्ट परिसमू हने मन्त्रो मा भूदिति । त्रिरेकैकमित्येतावतैवैकैकस्यान्नेत्रित्रिःप पर्युक्षणे सिद्धे त्रित्रिारति वीप्सावचनं मन्त्रस्यापि त्रिरावृत्तिर्भवत्वित्येवम्र्थम् । पुनः पुनरुदकमादायेतिवचनं नः सकृद्रहीतेन त्रिः पर्युक्षेदित्येवमर्थम् ॥ ११ ॥ आनन्तर्ये विकल्पः ॥ १२ ।। दे० भाष्यम्-आनन्तर्येऽनुक्रमे विकल्लो नानाकल्पो विकल्पो विहारानुक्रमेण गार्हपत्र्यमथ दक्षिणाग्मिथाऽऽहवनीयं होमानुक्रमेण वाऽऽहवनीयमेवाग्रेऽथ गार्हपत्यमथ दक्षिणान्निमिति ॥ १२ ॥ वृत्तिः-अग्रीनां पर्युक्षणादिषु कर्तव्येषु केनाऽऽनन्तर्येण कर्तव्या इत्यानन्तर्यविशेषे ज्ञातव्येऽनेन सूत्रेणाग्रीनामुत्पत्तिक्रमस्य होमक्रमस्य च विकल्पो विधीयते ।। १२ ।। दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽग्रीनां यद्दक्षिणः पुत्रो गार्हपत्यः पौत्र आहवनीयस्तस्मादेवं पर्युक्षेत् ॥ १३ ॥ दे० भाष्यम्-दक्षिणं त्वेव दक्षिणा ित्वेवप्रथमं प्रथमं पर्युक्षेत्। अथ गार्हपत्य मथाऽऽहवनीयम् । तुशब्दो विकल्पाधिकारव्यावृत्त्यर्थः। एवशब्दोऽवधारणार्थः । अवधारणा त्पूर्वो विधिर्न क्रियते । दक्षिणं त्वेव प्रथमं कस्मादिति । वचनाद्विज्ञायते श्रूयते पिता वैष पिता किल भवत्यग्रीनां सर्वेषां यो दक्षिणाग्रिस्तस्य पुत्रो गार्हपत्यान्निः पौत्र आहवनीयस्तस्मादेवं यथावृद्धानुक्रमेण पर्युक्षेत् ॥ १३ ॥ वृत्तिः-पर्युक्षेत्। पर्युक्षणेऽयमेव क्रमो दक्षिणा िगार्हपत्यमाहवनीयमिति । तत्र श्रुतिमेव हेतुमुपन्यस्य तस्मादेवं पर्युक्षेदित्युपसंहृतम् । तेन पर्युक्षणातिदिष्ट पारसमूहनेऽ यमेव क्रमः । अन्यत्र पूर्वोक्तो विकल्पः । अत्र विनिवेशः प्रधानात्पूर्वेषामुत्पत्तिक्रमः परेषां प्रधानक्रम इति ॥ १३ ॥ गार्हपत्यादावांच्छन्नामुदकधारां हरेत्तन्तुं भानुमन्विहत्यिाहृव तन्वद्रजसो नायात् ॥ १४