पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  • नह्यविद्वान्विहितोऽस्ति ? । (पू० मी० ३ । ८ । १८) ।इतेि ।।

वार्तिकयांबभूवात्र कुमारिलस्वामी –- नह्यज्ञेो विद्यते क्रतौ। अधिकारो हि विदुषां नान्येषामिति निश्चयः । अबौभघदत्र भाष्यकारोऽपि तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्यभिधीयते न.विद्वान् ' ॥ इति । (शा० भा० ३ । ८ । १८ ) विहितकर्माण्यनुतिष्ठन्तु परिजिहीर्षवः कर्माकरणप्रयुक्तप्रत्यवायमियर्थमयमाम्नाय प्रवृत्तः । एवं चानुष्ठानं तदर्थं ज्ञानं तच स्वाध्यायस्येयवगतम् । स्वाध्या यत्वं हि प्रतिव्यक्ति गोत्वादिवत्प्रतिशाखं समवैति । ततश्चाधीतेन स्वाध्यायेनेष्टं भावये दित्यर्थपर्यवसन्नस्वाध्यायविधौ स्वाध्यायस्योपादेयतया तद्रतैकत्वस्य पश्वेकत्वत्पित्रादिपरम्प रागतत्वरूपस्वत्वस्य समासान्तर्गतस्याश्वाभिधान्यामश्वच विवक्षितत्वादेकशाखाध्यायिना शाखान्तरराध्ययन न विश्यमनुसर्तव्यम् । नचैवं वेदान्तरस्याप्यध्ययनं न प्रसज्यत इति वाच्यम् । यजुर्वेदे समान्नातद्रव्यदेवतारूपयुक्तज्योतिष्टोमादिकर्भण ऋग्वेदे याज्यानुवाक्यादिगुणमात्रं सामवेदे च स्तोत्रादिगुणमात्रं विधीयत । अतः साकाङ् क्षत्वाद्वेदान्तराणामतुल्यकार्यकारित्वात्समुचयो युज्यते । शाखान्तरेषु तु नैवं संभवति सर्वासु ह्यध्वर्युशाखासु दर्शपूर्णमासज्योतिष्टोमादीनि द्रव्यदेवतारूपत्रान्त तान्येवान्योन्य निरपेक्षाणि विधीयन्त इति शाखान्तराणां तुल्यकार्यत्वम् । अतो नैकस्यापेनकशाखाध्ययन सैभवः । अयमेव न्यायसिद्धार्थ इति जैमिनिरपि सूत्रयांबभूव

  • वाक्यासमन्वयात् ? (३ । ४ । १७ ) इति ।

सूत्रार्थः स्वाध्यायविधेः पूर्वप्रपञ्चितया रीयैकशाखाध्ययनविधिपरत्वादेकस्यानेक शाखाध्ययनाभावादेकस्मिन्परुषे शाखान्तरवाक्यस्यासमवायान्न तच्छत्रणसंभव । अतः सर्वो जनः शाखान्तरं शृण्वन्नप्यश्रुतमेव मन्यते । एवं च पितृपरम्पराप्राप्तः समान्नाय एव स्वश ब्दार्थः । स च शाकलबाष्कलकण्वमाध्यंदिनतैत्तिरीयहिरण्यकेश्यादिरूपः । एवमपि याज्ञि कास्तावदुणेोपसंहारं वैकल्पिकमिति जानन्तः परशाखीयं विध्यन्तमुपसंहृत्य सुखं कर्माण्य नुतिष्ठयुरिति कृपया तं परकीयमपि विध्यन्तं विध्यादिं च कर्मक्यात्सूत्रयांबभूवुरिति सर्वैरपि स्वस्वसूत्रकार एवानुसरणीयोऽनुष्ठानेतिकर्तव्यातायामिति विचारक्षमः पन्थाः । न च वाच्यं कुतः सूत्रकारैर्गुणोपसंहारः कृतः, अलं स्वशाखेोतेतिकर्तव्यतानुष्ठानेनेति । प्रयोगशास्त्र कृद्भिः कात्यायनापस्तम्बप्रभृतिभिन्यीयत: सिद्धार्थस्यैव सूत्रितत्वात् । जैमिनिरपीममर्थ साधयामास

  • अपि वाऽप्येकदेशे स्यात् प्रधाने ह्यर्थनिवृत्तिर्गुणमात्रमितरत्तदर्थत्वात् '

(पू० मी० ६ ! ३ । २) इति