पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ अपेोढग्नेर्गार्हपत्यस्य च नाशे प्रा० प्र० ९३ अपेोढेऽग्नौ वर्तमाने गार्हपत्यानुगतौ प्रा० प्र० ... १९८ ९४ आहवनीयहोमोत्तरं गार्हपत्यदक्षिणाग्न्योरन्यतरस्य नाश प्रा० प्र० ९६ अग्निहोत्राय विहृतेष्वग्निषु प्रयत्नं विना १९९ ज्वलतषु प्रा० प्र० ९६ यदि दक्षिणाग्निमनुद्धत्य भ्रमादाहवनीयं प्रणयेदु द्धरणमन्त्रेण विना वाऽहवनीयं प्रणयेत्तदा प्रा० प्र० ....१९९-२०० ९७ अग्निहोत्रार्थाग्निविहरणोत्तरं दक्षिणाग्न्यनुग मन्नं प्रा० प्र० ९८ कश्चिदग्निहोत्रसंबन्धी विशेषः २०० ९९ आहिताग्नर्वाग्यमलोपप्रा० प्र० ... २० ० ५४ आधानपद्धतिशेषः २०१-२२६ १० ० अग्न्याधयप्रकाराः १०१ सोमपूर्वाधानं प्रयोगशास्त्रमीमांसाशास्त्रप्रमाण घटितमित्यस्य विचारः .२०१-२०६ १०२ इष्टिपूर्वाधानप्रमाणानि २०६ १०३ होमपूर्वाधानप्रमाणंानि २०६-२०७ १०४ पूर्णाहुल्यन्ताधानप्रमाणानि २०७-२०९ १०५ अक्षाभिहोमान्ताधाने प्रमाणम् २००९ १०६ इष्टयन्ताधाने प्रमाणम् २०९-२११ १०७ सोमपूर्वाधानानुष्ठानक्रम .... २११ १०८ इष्टिपूर्वाधानानुष्ठानक्रमः २११-२१६ १०९ बौधायनानां पौर्णमास्याधाननिर्णयः ... ११० केचिद्वैौधायनीयाः स्वकपोलकल्पनया स्वसूत्रमन्यथायित्वा तद्विरुद्धमेवाऽऽचर न्ति तेषां वादकथया निरासः १११ खण्डपौर्णमास्यनुष्ठाननिर्णयः २१५ ११२ अखण्डपौर्णमास्यनुष्ठानक्रम २१५-२१६ • •.