पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रका । २४७ केष * इति वातंकव्याख्यानावसरे • धर्माय नियमो धर्मनियमः । चतुर्थीसमासप्रदर्शनाड्यक्तोक्तत्रच कैयटादिभिः । ततश्च मस्त्रथैलक्षणां यः । बहुनीह श्रयणे तु ‘ी बहुत्री हैौ प्रकृत्या पुर्वपदम् ” (प।० सू० इति बहुत्रीहिस्त्ररेणाग्निशब्द इकारस्योद तस्वे सति शिष्टस्वरेणावशिष्टा कारस्य ‘‘ उदात्तादनुदात्तत्य स्वरितः " (पा ० सू० ८४६ ६ ) कारस्य “ स्वरितासंहितायामनुदात्तनाम् ” (पा० सू० १।२।३९) । “ सुप्सुपा ” इति समासश्रयणे तु ‘ समासस्य * १२३ ) इयन्तोदात्तं भवति । अन्ते|दात्तमेव चाग्निहोत्रपदं प्रयुञ्जते तत् - - -अग्निहोत्रपदस्य नामधेयस्वे कर्मणा विधेयस्यारूपत्वं स्यात् । द्रव्य अम् । देव्रतोद्देश्यकद्रव्यस्यागात्मकवाद्यगस्य । तत्र द्रव्यं यद्यपि ॐ इत्यादिभिः प्रतं देवता तु नामधेयत्वे सति न प्राप्नोतीत्यरूपवं । न च ५८ यदग्नये च प्रजापतये च सायं जुहोति । * यत्सू च प्रातः ' इति वक्याभ्यां देवतालभान्नरूपवमते वाच्यम् । । कमग्न्यादयो गुणा विधीयन्त उतानिप्रजापत्योः सूर्यप्रजापत्योश्च समु तयोः समुचय । उताग्निसमुचितस्य सूर्यसमुचितस्य च प्रजपतेर्वि- तिमत्रविधानम्। नाऽऽद्यद्वितीये वाक्यभेदात्। न तृतीयः—चशब्दार्थस्य णोपस्थियभावेन विशेष्यत्वानुपपत्तेः । न चतुर्थः- पञ्चदशान्याज्या वैशिष्टयानामिव समुच्चयावशष्टप्रजापतेरपे विधानायोगात् । न पञ्चमः हे ’ अग्नये ’ इत्यस्य ‘ सृपय ’ इत्यस्य च विधिवासंभवादनुवादवं भवति प्रापकाभावात् । न च ’ अग्निज्योतिः सयों ज्योतिः ? ’ ६ आप्तिरिति वाच्यम् । प्रबळब्राह्मणगतचतुर्युपात्तदेवतावरुद्धे कर्मणि रुद्धदेवतानिवेशायोगात् । न च प्रजापतिदेवताके कर्मणि नसमर्थयोर्मन्त्रयोर्निवेशसंभव इति वाच्यम् : ‘ वचनान्वयार्थमैन्द्री त्यीकाधिकरणन्यायेन वाचनिकविनियोगबलेन प्रजापतिलक्षकतया तिमात्रविधौ && यत्सूर्याय प्रजापतये ” इति पुनर्विधानमैययच । न जापतये च सायम् ’ इयेवोच्यमाने प्रातहमें प्रजापतिदेवता न ’ इत्युच्यमाने सायं होमे न स्यादित्युभयोद्देशेन तद्विधिरति वाच्यम् । सायं तर्हि प्रजापतय इति विशिष्टोदेशे वाक्यभेदापातात् । ततश्च क्यद्वयेऽग्निसूर्यसयंप्रातर्विशिष्ट फर्मान्तरविधिरिति वक्तव्यम् । एवं त्रवाक्यविहितकर्मणि देवतालाभः स्यात् । न च अनियंति