पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयेिहोत्रचन्द्रिकाया विषयानुक्रमः । १ पास्तावेिकम् स्वाध्यायशब्दार्थ वेदान्तिमतेन कर्मानुष्ठानविचारः ... . परित्राङ्ॉवेचारः .... ... ... ... ... अग्निहोत्रस्य नित्यत्वम् उत्पत्तिविधेः परिघ्कार सूत्रस्यैव पुरस्कृतिविचारः... २ आश्वलायनीयाग्हिोत्रसूत्रम् ३ अमिहोत्रसूत्रभाष्यं सकृतिकम् .. भाष्यं देवत्रातकृतं वृत्तिर्ग:ग्र्यनारायणकृत ४ यथाप्रयोगशास्रशयेिद्देोत्रहोमप्रयोगः ५ अग्निहोत्रप्रयोगविशेषाः प्रातरन्निहोत्रविशेषाः, समान्यविशेषाः, पार्वण्णा विशेषाः ६ अध्वप्रमीताग्निहोत्रविधिः ७ पक्षामिहोत्रहोमप्रकारः ८ शेषाग्हिोत्रहोमप्रकारः ९ समस्याग्निहोत्रहोम्प्रकारः १० आश्वलायनीयाहिताग्प्रिवासविधिसूत्रम् ११ सवृत्याहिताग्प्रिवासविधिसूत्रभाष्यम् भाष्यं देवत्रातीयं, वृत्तिगग्र्यनारायणी.... १२ वाहिताग्रेयथाप्रयोगशास्त्रं प्रवासोपस्थानम् १३ प्रवासादागतस्याऽऽहितार्विधिः १४ आहिताग्रेरग्रिसमारोपप्रत्यवरोहसूत्रम् तदेव देवत्रातीयभाष्यनारायणवृत्तिसहितम्.. १५ यथाप्रयोगशास्त्रमन्नेः समारोपप्रयोगः १६ आहिताग्रेरग्रेर्यथाशाखं प्रत्यवरोहणप्रयोगः १७ मथमाग्हिोत्रारम्भप्रयोगः १८ अमिहोत्रस्य सविषयविधिवाक्यानुक्रमः ... . ( ९-१ ३१-३६

६-७ ४३ ३९-४० ४१-४२ -- ४४ ४९ ५०-५१ ५२-५४ ५७ ५५-५६ ५७-५८