पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवयजनप्रतिकृतिप्रदंतिविषयमाणानि । ४ अगिहोत्रहवणी-अरत्निमात्रेौ वायस्पुच्छी हंसमुख्यर्धप्रादेशमात्रबिल विक ङ्ककतवृक्षनिर्मिता । स्वादिरः ध्रुवो वैकडूत्यशिहोत्रहवणी बाहुमाञ्यरत्निमात्री वा । १) ( आप० श्रौ० सू० ६३॥६॥)