पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्हा श्रमसंस्कृतग्रन्थावलिः | ग्रन्थाङ्क: ८७ वे ० शा० सं० रा० सरस्वती भूषण किंजवडेक रोपाह्ववाम शास्त्रिभिः कृता अग्निहोत्रचन्द्रिका | तत्र तत्रोपयुक्ताश्वलायनसूत्रदेवत्रातभाष्यगार्ग्यनारायणवृत्ति - संकलिता । एतत्पुस्तकं वे० शा० सं० आगाशे इत्युपनामकैः काशीनाथशास्त्रिभिः संशोधितम् । तच्च बी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दा: १८४२ खिस्ताब्दाः १९२१ ( अस्य सर्वेऽधिकारा राजंशासनानुसारेण स्वायत्तीकृताः मूल्यं रूपकद्वयं चतुर्दश आणकाञ्च | (२०१४)