पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
[दिवादि
सिद्धान्तकौमुदीसहिता


प्यति । लोपिता । लुप्यति: सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् । लुभ १२३९ गार्ध्ये । गार्ध्यमाकाङ्क्षा । 'तीषसह -' (सू २३४०) इति वेट् । लोभिता-लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् । भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः । क्षुभ १२४० सञ्चलने । क्षुभ्यति । णभ १२४१ तुभ २२४२ हिसायाम् । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते | तेषां द्युतादित्वादङ् सिद्ध: | क्र्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यन्नर्थः । क्लिदू १२४३ आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ--चिक्लेत्थ । चिक्लिदिव-चिक्लिद्व । चिक्लिदिम-चिक्लिद्म । क्लेदिता-क्लेत्ता । ञि मिदा १२४४ स्नेहने । 'मिदेर्गुण:' (सू २३४६) । मेद्यति । अमिदत् । द्युतादिपाठादेव अमिदत् अमेदिष्टेति सिद्धे इह पाठः अमेदीदिति मा भूदिति। द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । ञि क्ष्विदा १२४५ स्नेहनमोचनयोः । ऋधु १२४६ वृद्धौ । आनर्ध । आर्धत् । गृधु १२४७ अभिकाङ्क्षायाम् । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते मृग्यतीत्यादि सिद्धिरित्याहुः ।

इति तिडन्तदिवादिप्रकरणम् ।


दुदित्पाठो लेखकप्रमादादायात. । इह पाठस्त्विति ॥ क्षुभिनभितुभीना इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः । वस्तुतस्तु पुषादे प्रागेव एषान्त्रयाणम्पाठो युक्तमिति भाव । ञि मिदा स्नेहने । अमिददिति ॥ ननु भ्वाद्यन्तर्गणे द्युतादौ 'ञि मिदा स्नेहने' इत्यात्मनेपदिषु पठितो लुडि तु 'द्युद्भ्यो लुडि’ इत्यत्र परस्मैपदविकल्पः उक्त. । द्युताद्यड् तु परस्मैपद एव न तु तडि । एवञ्च द्युतादिपाठादेव परस्मैपदपक्षे अडि अमिददिति तडि तु अडभावे अमेदिष्टेति सिद्धम् । तथाच पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्यते । द्युतादिपाठादेवेत्यादि सिद्धे इत्यन्तेन ॥ तामिमा शङ्काम्परिहरति । इह पाठः अमेदीदिति मा भूदितीति ॥ पुषादावस्य पाठः अमदीदिति व्यावृत्यर्थ इत्यर्थः । पुषादिभ्य. प्रागेव दिवादावस्य पाठे तु तस्माल्लुडि अडसम्भवादमेदीदिति स्यादिति भावः । नन्वेव सति भ्वाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः । द्युतादिभ्यो बहिरेवात्मनेपदिषु पठ्यताम् । एवञ्च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति । द्युतादिभ्यो बहिरेवात्मनेपदेषु पाठस्तूचितः इति ॥ सूचित. इति पाठे तु सुतरामुचित इति व्याख्येयम् । ञिष्विदेत्यादि व्यक्तम् ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्याया

बालमनोरमाया श्यन्विकरणं समाप्तम् ।