पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
[दिवादि
सिद्धान्तकौमुदीसहिता

क्लुमु १२०८ ग्लानौ । क्लाम्यति-क्लामति । शपीव श्यन्यपि 'ष्ठिवुक्लुमु--' (सू २३२०) इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् । मदी १२०९ हर्षे । माद्यति । अमदत् । शमादयोऽष्टौ गताः ।

असु १२१० क्षेपणे । अस्यति । आस । असिता ।

२५२० । अस्यतेस्थुक् । (७-४-१७)

अङि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे 'अस्यतिवक्ति-' (सू २४३८) इति वचनं तङर्थम् । तङ् तु, 'उपसर्गादस्यत्यूह्योः' इति वक्ष्यते । पर्यास्थत । यसु १२११ प्रयत्ने ।

२५२१ । यसोऽनुपसर्गात् । (३-१-७१)

२५२२ । संयसश्च । (३-१-७२)

श्यन्वा स्यात् । यस्यति-यसति । संयस्यति--संयसति । 'अनुपसगर्गात्' किम् । प्रयस्यति । जसु १२१२ मोक्षणे ।जस्यति । तसु १२१३ उपक्षये । दसु १२१४ च । तस्यति । अतसत् । दस्यति । अदसत् । वसु १२१५ स्तम्भे । वस्यति । ववास । ववसतुः । 'न शसदद--' (सू २२६३) इति निषेधः । वशादिरयमिति मते तु, बेसतुः । बेसुः । व्युष १२१६ विभागे ।


दीर्घान्तस्यावश्यकत्वादित्याशङ्क्य परिहरति । शपीव श्यन्यपीत्यादि घिनुणर्थः इत्यन्तम् ॥ 'शमित्यष्टाभ्यो घिनुण्' इति विधानादिति भाव । शमादयः इति ॥ 'शमु उपशमे' इत्यारभ्य ‘मदी हर्षे’ इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थ । असु क्षेपणे । अस्यतेस्थुक् ॥ शेष पूरयति । अङि परे इति ॥ 'ॠदृशोऽडि' इत्यतस्तदनुवृत्तेरिति भाव । थुकि ककार इत् उकार उच्चारणार्थ कित्त्वादस्धातोरन्त्यावयव । ननु पुषादित्वादेवास्यतेश्च्लेरडि सिद्धे 'अस्यतिवक्तिख्यातिभ्योऽड्' इत्यत्र अस्यतिग्रहण व्यर्थमित्याशङ्क्य निराकरोति । अस्य पुषादित्वादिति ॥ तङर्थमिति ॥ पर्यास्थतेत्यत्र आत्मनेपदे अडर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः । पुषाद्यड परस्मैपदमात्रविषयतया आत्मनेपदे अप्रसक्तेरिति भाव । नन्वस्यते केवलपरस्मैपदित्वादात्मनेपद दुर्लभमित्यत आह । तङ् तु उपसगर्गादिति ॥ वक्ष्यते इति ॥ पदव्यवस्थायामिति शेषः । यसु प्रयत्ने । यसोऽनुपसर्गात् । संयसश्च ॥ सूत्रद्वयमिदम् । श्यन् वा स्यादिति ॥ शेषपूरणम् । 'दिवादिभ्य श्यन्' इत्यतः 'वा भ्राश' इत्यतश्च तदनुवृत्तेरिति भाव. । अनुपसर्गाद्यस श्यन् वा स्यादिति प्रथमसूत्रार्थ. । सोपसर्गात्तु नित्य एव श्यन् अनुपसर्गदिति पर्युदासात् । सम्पूर्वात् यसेर्नित्यमेव