पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
[दिवादि
सिद्धान्तकौमुदीसहिता

णत्वं न स्यात् । प्रनष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्श्यति--नशिष्यति । तृप ११९६ प्रीणने । प्रीणनं तृप्तिस्तर्पणं च 'नाग्निस्तृप्यति काष्ठानाम्' 'पितॄनतार्प्सीत्' इति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ--ततर्प्थ-तत्रप्थ । तर्पिता-तर्प्ता-त्रप्ता । 'कृशमृशस्पृश–-' इति सिज्वा । अतर्पीत्—अतार्प्सीत्-अत्राप्सीत्-अतृपत् । दृप ११९७ हर्षमोहनयोः । मोहनं गर्वः | दृप्यतीत्यादि |

'रधादित्वादिमौ वेट्कावमर्थमनुदात्तता'

द्रुह ११९८ जिघांसायाम् । 'वा द्रुहमुह' (सू ३२७) इति वा घः । पक्षे ढ: । दुद्रोहिथ-दुद्रोग्ध-दुद्रोढ । द्रोहिता-द्रोग्धा-द्रोढा । द्रोहिष्यति--ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत्। मुह ११९९ वैचित्त्ये । वैचित्त्य-भविवेकः । मुह्यति । मुमोहिथ-मुमोग्ध-मुमोढ । मोहिता-मोग्धा-मोढा । मोहिष्यति-मोक्ष्यति । अमुहत् । ष्णुह १२०० उद्निरणे । स्नुह्यति । सुष्णोह ।


इति 'न भाभूप्' इत्यत नेति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति । णत्वं न स्यादिति ॥ षान्तस्येति किम् । प्रणश्यति । भूतपूर्वेति ॥ पूर्व पकारस्य सत इदानीमादेशवशेन पान्तत्वाभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थ । प्रनङ्क्ष्यतीति ॥ अत्र पस्य कत्वे कृतेऽपि भूतपूर्वगत्या पान्तत्वान्न णत्वमिति भाव । तृप प्रीणने । तृप्तिस्तर्पणञ्चेति ॥ आद्ये अकर्मकः । द्वितीये सकर्मक . । रधादित्वाद्वेडिति मत्वा आह । ततर्पिथ-ततर्प्थेति-तत्रप्थेति च ॥ 'अनुदात्तस्य चर्दुपधस्य' इत्यमिति भावः । ततृपिव-ततृप्व । सिज्वेति ॥ पक्षे पुषाद्यडिति भाव. । रधादित्वादिड्विकल्प. । तत्र सिचि इट्पक्षे आह । अतर्पीदिति ॥ इडभावपक्षे आह । अतार्प्सीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । 'अनुदात्तस्य च' इत्यम्पक्षे आह । अत्राप्सीदिति ॥ पुषाद्यड्पक्षे आह । अतृपदिति ॥ डित्त्वान्न गुण इति भाव । दृप हर्षेति ॥ तृपधातुवत् । ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह । ‘रधादित्वादिमौ वेट्कावमर्थमनुदात्तता’ इति ॥ द्रुह जिघासायाम् । अनुदात्तत्वाभावेऽपि रधादित्वाद्वेट् । तत्र इडभावे आह । वा द्रुहमुह इतीति । ध्रोक्ष्यतीति ॥ 'वा द्रुह' इति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम् । ढत्वपक्षेऽपि 'षढेा' इति कत्वे एतदेव रूपम् । तदाह । ढत्वघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति ॥ पुषादित्वादडिति भाव. । मुहधातुरनुदात्तत्वाभावेऽपि रधादित्वात् वेट् । मुमोहिथेति ॥ इट्पक्षे रूपम् । अनिट्पक्षे तु 'वा द्रुहमुह' इति घत्व मत्वा आह । मुमोग्धेति ॥ ढत्वपक्षे आह । मुमोढेति । मोक्ष्यतीति ॥ घत्वढत्वयोस्तुल्य रूपम् । ष्णुह ष्णिहेति षोपदेशौ । तदाह । सुष्णोह । सिष्णेहेति ॥ थलादावनिट्पक्षे 'वा द्रुह'