पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२४३
बालमनोरमा ।

(सू ३०४६) इतीट् वक्ष्यते । शुध ११९२ शौचे । शुध्यति । शुशोध। शोद्धा । षिधु ११९३ संराद्धौ । ऊदित्पाठ: प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । रध ११९४ हिसासंराद्ध्योः । संराद्धिर्निष्पत्तिः । रध्यति । 'राधिजभोरचि' (सू २३०२) इति नुम् । ररन्ध । ररन्धतुः ।

२५१५ । रधादिभ्यश्च । (७-२-४५)

'रध्' नश्' 'तृप्' 'दृप्' 'द्रुह्' 'मुह्' ष्णुह्' 'ष्णिह्' एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ।

२५१६ । नेट्यलिटि रधेः । (७-१-६२)

लिड्वर्जे इटि रधेर्नुम् न स्यात् । रधिता-रद्धा । रधिष्यति-रत्स्यति । अङि तु नुम् । 'अनिदिताम्--' (सू ४१५) इति नलोपः । अरधत् । णश | ११९५ अदर्शने । नश्यति । ननाश । नेशतुः । नेशिथ ।

२५१७ । मस्जिनशोर्झलि । (७-१-६०)

नुम् स्यात् । ननंष्ठ । नेशिव-नेश्च । नेशिम-नेश्म । नशिता-नंष्टा । नशिष्यति-नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ।

२५१८ । नशेः षान्तस्य । (८-४-३६)


वसतिक्षुधोः इति ॥ वसेः क्षुधेश्च क्तानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यते इति ॥ कृत्स्विति शेष. । षिधु संराद्धाविति ॥ निष्पत्तावित्यर्थः । प्रामादिकः इति ॥ माधवादिसम्मतत्वादिति भाव । रध हिंसेति ॥ सेट् । चतुर्थान्तोऽयम् । ररन्धतुरिति ॥ एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि सयोगात्परत्वेन अकित्त्वान्नलोपो नेति भाव | रधादिभ्यश्च ॥ 'आर्धधातुकस्येड्वलादेः' इत्यनुवर्तते । 'स्वरतिसूति' इत्यतो वेति इत्यभिप्रेत्य शेष पूरयति । वलाद्यार्धधातुकस्य वेडिति ॥ 'आर्धधातुकस्य' इति नित्ये प्राप्ते विकल्पोऽयम् । लुटि तासि इटि 'रधिजभोरचि' इति नुमि प्राप्ते । नेट्यलिटि रधेः ॥ 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । तदाह । लिड्वर्जे इटीति । अङि त्विति ॥ पुषाद्यडि कृते सतीत्यर्थ । अरधदिति ॥ “मो अह द्विषतेऽरधम्” । णश अदर्शने इति ॥ णोपदेशोऽयं सेट् । 'रधादिभ्यश्च' इति वेट् । तत्र इट्पक्षे आह । नेशिथेति ॥ 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश् थ इति स्थिते । मस्जिनशोर्झलि ॥ नुम् स्यादिति ॥ ‘इदितो नुम्’ इत्यतस्तदनुवृत्तेरिति भावः । ननंष्ठेति ॥ व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ॥ 'उपसर्गादसमासे' इति णत्वम्। नशेः षान्तस्य ॥ 'रषाभ्याम्' इत्यतो ण