पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
[दिवादि
सिद्धान्तकौमुदीसहिता

चिण् । अश्लेषि । अश्लिक्षाताम् । अश्विक्षत । अश्लिष्ठाः । अश्लिड्ढ्वम् । शक ११८८ विभाषितोऽमर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति--शक्यते वा हरिं द्रष्टुं भक्त: । शशाक । शेकिथ-शशक्थ । शेके । शक्ता । शक्ष्यति-शक्ष्यते । अशकत्-अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति । ष्विदा ११८९ गात्रप्रक्षरणे । धर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् । क्रुध ११९० क्रोधे । क्रोद्धा । क्रोत्स्यति । क्षुध ११९१ बुभुक्षायां । क्षोद्धा । कथं क्षुधित इति । सम्पदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु 'वसतिक्षुधोः---'


प्रयोजनमाह । एकवचने चिणिति ॥ तदेवोदाहृत्य दर्शयति । अश्लेषीति ॥ आलिङ्गिता कन्या देवदत्तेनेत्यर्थ . । श्लिषेरालिङ्गनार्थकात् कर्मणि लुडि प्रथमैकवचने तशब्दे परे 'चिण् भावकर्मणो' इति च्लेश्चिणि कृते 'चिणो लुक्' इति तशब्दस्य लुक् । अत्र श्लिष इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाभावाच्चिण् निर्बाध इति भाव । 'समाश्लेषि जतुना काष्ठम्' इत्यत्र तु अनालिङ्गनात् च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवञ्च आलिङ्गने अनालिङ्गनेऽपि श्लिष: कर्मणि लुडि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथानालिङ्गने श्लिषः कर्मणि लुडि 'शलः' इति क्सोऽपि नेति यदुक्तन्तदुदाहृत्य दर्शयति । आश्लिक्षातामिति ॥ 'अनालिङ्गने श्लिष. कर्मणि लुड. आतामि च्लेः क्साभावात् सिचि 'षढो' इति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वाश्लिक्षातामित्यत्र सत्यपि क्से 'क्सस्याचि' इत्यकारलोपे इष्ट सिद्धमित्यस्वरसात्कर्मणि लुडि झादावुदाहरति । अश्लिक्षतेत्यादि ॥ अश्लिष् स् झ इति स्थिते झोऽन्तादेश बाधित्वा 'आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचस्सस्य षत्वे अश्लिक्षतेतीष्यते । च्ले क्से तु सति अश्लिष् स् झ इति स्थिते 'क्सस्याचि' इत्यकारलोपाप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनत' इत्यदादेशो न स्यादिति भाव: | अश्लिष्ठाः इति ॥ श्लिषेः कर्मणि लुडस्थासि च्लेस्सिचि 'झलो झलि' इत्यसम्भवादश्लिक्षथाः इति स्यादिति भावः । अश्लिड्ढ्वमिति ॥ श्लिषः कर्मणि लुडो ध्वमि सिचि 'झलो झलि' इति सस्य लोपे षस्य जश्त्वेन डकारे ष्टुत्वेन धस्य ढ । क्से तु सति अश्लिक्षध्वम् इति स्यादिति भाव: । शक विभाषितः इति ॥ मर्षणे अर्थे शकधातुर्विकल्पित इत्यर्थ । विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः। व्याख्यानात् । तदाह । उभयपदीति ॥ मर्षणमिह सामर्थ्यम् । शक्यति-शक्यते वा हरिं द्रष्टुं भक्तः इति ॥ समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति ॥ स्वमते त्वनिट्क एवेति भावः । ननु अनिट्कारिकासु लृदितश्शकेः पाठात् कथमनिट्कत्वमित्यत आह । तन्मतेनेति ॥ ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्य अनिट्कारिकासु शकिः लृदित्पठितः इत्यर्थः । सम्पदादिव्किबन्तादिति ॥ क्षुध्यत इति क्षुध् भावे क्विप् । क्षुध् अस्य सञ्जाता क्षुधित इति विग्रहः ।