पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०६ख ०३ सू० १,२] २ ३ १ ३ ३ २ ३ १ २ ३ तंव:सखायीमद्भायपुनानमभिगायत । १ १ उत्तरार्चिकः । १ २ १ हिन्चान तत्र, प्रथमा । ३ ३ २ शिश्नहयैःखद्यन्तगूर्त्तिभिः ॥ १ ॥ हे “सखायः” ऋत्विजः ! “वः' यूयं “म६ाय' देवानां मदार्थे “पुनानं” पूयमानं तं सोमम् “अभि गायत” अभिष्ट त । “तम् ड्रम सीमं “शिशु' न' शिशुमिव अलङ्कारैः तीरादिभिश्च खादू कुर्वन्ति, तद्वत् “हव्यं' हविर्भि: मिश्रगैः “गूर्त्तिभिः” स्तुति भिश्च ‘खद्यन्त” खादूकूर्वन्ति ॥ १ ॥ अथ द्वितीया । ३ १ २ संवत्सद्वमातृभिरिन्दुद्दिन्वानोश्रज्यते । ३ १ २र ३ २ ३ २ ९ १३ प्रथमाग १ १ २ २ २ १ २ देवावीर्मदोमतिभि:परिष्क तः ॥ २ + ॥ म वसतीवरीभि “समज्यत' सम्यक् सिक्तो भवति ? । तत्र दृष्टान्त :-“वत्स 0 वे० ७, ५, ८, १ ।

  • इ० चा० ६, २, ३, ४ ( २भा0 १०८प0) ==
  • कट• व ० ७, ५. ८, २ ।
  • ‘इन्दु: हिन्वानः याञ्धमानः, चक्रयते चज चपणे भनीषिभिः ’-ति वि• ।