पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०२ मधुप्रजातमौ २। हवायि । जुड़वा २यि। धासा २: ॥(२) तुविश्व सजौ । चौहोवाचायि। षसाः । देवासःी ३ र २ ३ तिमी२ । १ १ र्वधौ२ । जुवायि। जुड़वा २यि। शाता २ । र ५ र २ वधौ२ । वायि । जुवा २यि । श्रासा२३यि ! जुवयि। जवा२यि । शाता३ । मर्दषुस् मामवेदसंहिता । [ ४ प्र० १ श्र १८सू०१, । र १ १र २ सन्व-दूति-प्रगाथात्मकं वितीयं सूक्तम्, ३ २ १ र ३ १ र २ २ ३ तत्र, प्रथमा ३ १ १ १ १ १ २ १ १ र २र र • • ससुन्वेधोवनूनांयोरायामानेतायइडानाम । १ २ ३ २ सोमोयस्तुत्तिीनाम ॥ १ १ ॥ “म:' सोमः “सुन्वे' अभि पुवे ऋत्विगुभि', य; मीमः वसूनां धनानाम् 'श्रानता', यश “रायां' रान्ति प्रयच्छति तीरादि कमिति रायो गाव: त्रपा मानेता, य य “इड़ानाम्' अत्राना, यथ मीम: “सुच नां'. सुनिवासानां गंभन-मनुष्य -युक्तानां गटहागा म् आनेता विद्यते, मोऽभिपुतोऽभूदिति । १ ॥ ' के • गा० १ प्र७ २ध) ऽमा० । t छ। चा) १. :, ४, ५ ! : भा0 २१५पृ० = ऋ० वे• १, ५, १९, ३ । १ • मद्रेषुस् हो [१३]१७ • •-----------------