पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता। [४ प्र०२अं० १ सू०११ । “समीचीनासः” समीचीनाः “जानय' जाति-सदृशा: “एकस्य” सीमस्य “पर्दू' स्थानं “पिप्रतः” पूरयन्तः “सप्त ११ ० -इति च ॥ १० ॥ १ ३ १ २ ३ १ २ २ अथैकादशी । १ २ २ ३ १

१ २ २ नाभानाभिन्नआददचतुषासूय्र्यन्दश । २ १ २ कवेरपत्यमादुचे ॥ ११ + ॥ ३ ११ “नाभिं' यज्ञस्य नाभिभूतं सोमं “नः’ अस्माकं ‘नाभा' नाभौ अहम् “श्राद्दे' सोमं पीत्वा नाभि-स्थाने करीमीत्यर्थः । किमर्थम् ? “चक्षुषा” “सूर्ये' “दृशे' द्रष्टम् । किश्च, “कवेः” क्रान्त-कर्मणः सीमस्य 'अपत्यम्' अंशम् “श्रा दुहे' श्रा पूरयामिषा ॥ इति पाठौ ॥ ११

  • ‘समीचीनासः – समोचीन-गणाः सोमा :’-इति वि• ।
  • ‘होतारः-देवानामाहातारः । सप्त जानयः-सप्त जनाः, वषट्कारिण–:

होता, मैत्रावरुणः, ब्राह्मणाच्छंसी, पोला, नेष्टा, यच्छावाकः, चाग्नीध्र इति' -इति वि० ।

  • ऋ० वे० ६, ०, ३५ ॥

निष्यादिसत्वात् । चाटु दुहते रमापवि वात् सोमम्’-इति वि० । ?