पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त १ ३. न २ स्यीजत:उरुगायखजूतिं १ २ २ ३ वृथाक्रीड़न्तमितेनगावः । १ ( २ २ ३ १ कट० वे० ७, ४, १२, ३ ।

१४ १ २ परीणमट्टणुतेतिग्मश्टङ्गो ३ २ ३ १ ) १ ३ २३ २ २ “सः” सोम “उरुगायस्य’ बहुभिः स्तुत्यस्य आत्मनः4ः “जतिं” गतिंबा “यीजते' युनक्ति अन्तरिक्षे प्रेरयति । “वृथा क्रीडन्तम्' अनायासेन विहरन्तं गच्छन्तं मीमं “गाव:” अन्या गन्तारः “न मिमते' न परिच्छि दन्ति मातु न शक्रवन्तीत्यर्थः । किज्ञ “तिग्मशृङ्गः: [ शृण्वन्ति हिंसन्ति तमांसीति शृङ्गाणि तेजांसि ] तीक्ष्ण-तेजखक “परीणसं' [ बहुनामेतत् (निघ० ३ , १, ७) बहुविधं तज: 'क्षणुते ' करोतु अन्तरिक्षे वर्त्तमानी यः सोमः “दिवा' अहनि “हरिः' हरितवर्ण: “ददृश' दृश्यते ३ ३ २ $ ‘परौण सं-परि समन्ताद गावो नीय न परो यमः, तम्’-इति बि७ । ० १० ५