पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ सामवेदसंहिता । [४ प्र ५२ अं० १ सू० २ । “सासा' शत्रुभिर्हन्यमाना इंसाइव आचरन्ती “वृषगणाः' एतत्रामका ऋषयः1’ “अमात्' शत्रूणां बलात् त्रासिताः सन्तः “टपला' टपलं [ सुपां सुलगिति सोराकारा देश: (७, १, ३८ ) । टपस्त-शब्दः क्षिप-वाची, तदुता' यास्केन “टप्रहारी क्षिप्रहारी (निरु० नै. ५, १२ )”–इति ] विप्र प्रहारिणं; “वग्नम्” श्रभिषव-शब्दम्बा “अच्छ् ' अभि लच्य8 “अस्तं ' यज्ञग्यहं “प्रायासु ” प्रायामिषुः प्रगच्छन्ति । तत: “सखाय:' स्तुत्थ-स्तोटत्व-लचरणन सम्बन्धन सखिभूता: स्तोतार : “अङ्गीषिणं' सर्वरभिगन्तव्य'| [ यहा, अङ्गीषिण स्तीचाई 1, “दुग्ध' शभिः दुर्धर दुमहम्; एवंविधं “पवमानं' मीमम् उद्दिश्य “वाण'वाद्यविशेषं : * “साकं' सहैव “प्र वदन्ति'प्रवादयन्ति तदुपलक्षितं गानं कुर्वन्तीत्यर्थः ॥ २ ॥ इति वि t ‘ष्टषग :-मेन्नार, मङ्कताः’– इति वि० ।

  1. तृपला-ल, क-य यस्य पालकाः'-दूनि वि० । “मो वेन्द्री वा'-इति

निरु० नै० । ५, १२ $ ‘चच् -चाप्त, म्'-इति वि० । | “चङ्गोषिणाम्-उष दाने दीप्तौ च • • • दीप्तमोमं’-इति वि• ।

  • ‘वाणं-वादिव-विशेषम्, यथा वागणम्य शततन्त्रौकस्य जायते श्ब्दः भइत्

सोमस्य जायमानस्य महान् शब्दः’-इति वि० ।