पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०२ यस्य नि:श्वसितं वेदा रोो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विदद्यातीर्थ-महेखरम् ।। ८ ।। ॥ श्रथाष्टमाध्यायश्रारभ्यत * ॥ १ सामवेदसंहिता । [४प्र०२ ०१ सू०१,२,३ । प्रकाव्यमिति प्रधमे रखगड़ २ र ३ १ ३ २ ३ १ २ ९ प्रकाव्यमुशनेवबुवानी २ ३ ३ १ २ ३ तत्त्र) २ १ प्रष्यमा । १ देवीदेवानाञ्जनिमाविवक्ति । ३ २ २ २ मचित्रतःऽचिबन्धुःपावकः २ ३ र २ र ३ १ २ पदावराहोअभ्येतिरोभन् ॥ १ tः ॥ ‘उशनिव' एतत्रामक ऋषिरिव “काव्यं' कवि-कर्म स्तोत्र “बृवाणः’ उचारयन् “देवः” स्तोता “देवानाम्” इन्द्रादीनां “जनिमा' जन्मानि “प्र विवक्ति' प्रकर्षेग ब्रवीति [ वच परि

  • ‘इदानीं छन्दोमो वाऽथः । .ते च वयः यूढश्छन्दस्कानुथुमः प्रतिपदो भवन्ति

विष्ट भां लोकजगत्यः जगतीनां गायया। । ब्राचाणेन कष्ट षथ उक्ताः’-इति वि० । + 'प्रकायमुभानेव ब्र वाण दूति द्वादशचीं भवति । चतुर्विश्लौमिकादमरः’ -इति वि० । डादश्राच: खण्इति यावत् ।

  1. इ० चा० ६, १, ४, २ ( { भा० १०८४० }=टि० व०९, ४, १२, १ ।