पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७श्र०७ख ०२ स०१,२,३] उत्तराचैिकः । ता:तुवा२३कर्ताः । वा३। उप् । श्रास्तोभतिश्रुतो१यू३वा । स प्रा३उ श्राऽ२यिन्द्रो३५चायि ॥(२) उपा। प्रा चायि(३ ) ॥ १८ ? ॥ १| २४ क्षेमधुमतायिलिया २३ न्ताः । पूयमरयिन्धा१इमाश्चा यि । तश्रा ३ उबा ३ । उप् । श्राऽ २ यिन्द्रो ३५ सप्तमः खण्ड १ र ९०१ वेदार्थस्य प्रकाशेन तमो हाइँ निवारयन् । प्रमथांश्चतुरो देयाद् विदातीर्थ-महेश्वरः ॥ ७ ।। ॥ इति चतुर्थस्याई: प्रपाठकः । इति श्रीमद्राजाधिराज-परमेश्वर-वैदिकमार्गप्रवर्त्तक-श्रीवीर विरचित माधवीये सामवेदार्थ-प्रकाशे उत्तराग्रन्थ सप्तमीऽध्याय: {}; ।। ७ ।।

  • ज० गा० ३५० २ध० १८९मा० ।

‘इति चतुर्थप्रपाठकस्य प्रथमाङ्क:’-‘ति वि0 पदकारादिमलग्रन्यसमझतथ ।