पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २ ३ १ र २ र सामवेदसंहिता । [४ प्र०१ अ०२२ सू०२,३ । ३ १ अथ द्वितीया । 0 ४, १, १ ६, ४ ३ २ ३ १ अथ टतीया । १ वसुरमिर्वतुश्रवाश्रच्छानविद्युमत्तमोरबिन्दाः ॥ २४ ॥ “वसुः” वासकः “अग्नि:” मर्वेषामग्रणी: “वसुयवा:” व्याप्तान्तस्व “ ऋ' नचि' भमुखव्येन “अस्मान् व्यापुहि । “द्युमत्तमः' अतिशयेन दोप्तिमान् त्वं “रयिं” पश्वादि लक्षणं धनं “दा:’ अस्मभ्यं देहि ; ॥ “द्युमत्तमः'-“द्युमत्तमम्'-दूति पाठौ ॥ २ ॥ २ २ १ २ २ ३ ३ १ २ • कट० वे० ४, १, १६ २ ॥ घ वा इति वि t ‘रथिन्दा:-रधिं धनं ददाक्षौति रयिण्ट् ,-इति वि , । १ २ तन्वाशेोचिठदीदिवःसुनायनूनमीमहसखिभ्यः ॥३ ॥ १२ हे “शोचिष्ठ' अतिशयेन प्रीचिषमन् ! “दीदिव' स्वतेजोभि दींसाग्न ! “तं” “त्वा' त्वां “सुम्नाय' सुखाय [ सुम्नमिति सुख नामैतत् (निव० ३, ६, १७) ] तदर्थं “सखिभ्य:' समानं ख्यातिभ्यः पुवेभ्य 8 सुखार्थश्च “नूनम्” “महे' याचामः ॥ ३ ॥ २२