पृष्ठम्:वेदान्तकल्पतरुः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
वेदे चोदना उपदेशः ।

गामानयेत् ि । यत्तदेव हीनस्याभ्यर्थना यथा माणवक्रमध्यापयेति । प्रवृत्तस्य प्रयेाज्यस्य तद्धितेापायेोक्तिरनुज्ञा । तथा कुरु यथा हितमिति । नैतासां पायबेधकेा लेनाके ऽवगते। यथा गेोपालवचसि सुपथकथनपरे ऽनेन पथ्या याहीति । न हौहाज्ञा प्रयेतुर्निकर्षत् । ना-यथैना स्वप्रयेोजनाभावात् । नाप्य नुज्ञा प्रयेाज्यस्याप्रवृत्तत्वात्तदिह नियेाज्यस्याप्रवृत्तस्य हितेापायकर्त्तव्यतेक्तिर पैौरुषेये ऽपि वेदे भवत्येवेति । तस्य धर्मस्य ज्ञायते ऽनेनेति ज्ञानं प्रमाणमुप देशे विधिरिति जैमिनीयसचावयवार्थ: । स्वविषयइति भाष्ये स्वशब्देन चेद ना ऽभिधांयत्तइति मत्वा ऽऽह । स्वसाध्ये इति । स्वस्या: प्रतिपाद्ये विघये ५० । १३ भावनायामित्यर्थः । धर्मस्येत्युक्तया भावनेापसर्जनभूता ऽपि शब्दते ऽर्यंत प्राधान्यात् स्वशब्दार्थ इति गृहीत्वा ऽऽह ताद्विषये इति । ननुभावनाधात्व र्थयेर्विधिशब्देन पुरुषप्रवर्तनमशक्यं प्रमाणस्य वाय्वादिवत्प्रेरकत्वायेगा दित्याशङ्का भावनाया इति । साक्षाद्भावनायास्तदवच्छेदकत्वद्वारेण चार्थाद्धात्वर्थस्येष्ठोपायतां बेथयति विधिब्बाधयित्वा च त्वचेच्छामुपाहरति इच्छंश्च पुरुष: प्रवर्तते । तदनेन क्रमेण नियुञ्जाना चादना धर्ममवबाधयती त्यर्थः । ब्रह्मचेादना ब्रह्मवाक्यम् । यथा धर्मचेदना प्रवृत्तिहेतुं बेोध जनयति नैवं ब्रह्मचादनेत्याह + श्रवबेधस्येति । ब्रह्मचेादनया सिद्ध वस्तुविषयस्य प्रवृत्त्यहेत्वर्थमाचावबेधस्य जन्यत्वादिति भाष्यार्थः । ननु मा नाम जनि धर्मवेधवट् ब्रह्मबेधाद्विषये प्रवृत्ति: स एव तु विधितः किं न स्यादिति शङ्कते नन्विति । विध्येकवाक्यत्वेन वस्तुबेथनाद्वेदान्तानां न

भाष्ये ऽवबेधनिटेंश एव विध्यविषयत्वे हेतुगर्भ इति व्याचष्ट श्रय मभिसंधिरिति । यथा विशिष्टविधै । विशेषणविधिरर्थान्न विशेषणे तात्पर्यं वाक्यभेदादेवं विषयविशिष्टप्रतियतिविधिसामथ्र्याद् ब्रह्मनिश्चय इत्याशङ्काह न च बेधस्येति । विशिष्टक्रियाविधानाद्युक्ता: विशेषणस्य प्रमा वैशिष्टयस्य वास्तवत्वात् । प्रतिपत्तिविधिस्तु न विशेषणसत्तामातिपति । वाचं धनु


स्वशब्टेो नास्ति मुः भा• पुः । परं तत्र १ पाठान्तरं द्रष्टव्यम् । एत्द्वाख्यानुसारात्स विधेर्यक्तिित । प- प्रा , । २३