पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर । त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥ ॥ २६ सुग्रीवेण च मे सख्यं लक्ष्मणेन यैथा तथा ।। दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २७ ॥ प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ । प्रतिज्ञा च कथं शक्या मंद्विधेनानवेक्षितुम् ॥ २८ ॥ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ॥ शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥ २९ ॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥ ३० ॥ वर्यस्यस्यापि कर्तव्यं धर्ममेवानुपैश्यतः । शक्यं त्वयाऽपि तैत्कार्य धर्ममेवानुपश्यता ॥ ३१ । श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुंशलैस्तत्तथा चरितं हरे ॥ ३२ ॥ मिति पूर्वेण संबन्ध ॥ २५-२६ । एवं निरपरा- | भ्रातृभार्यापहरणादिकारणैः॥ तव भ्रातृभार्यावमर्शकस्य वधदोषशङ्कायाः परिहारमुक्त्वा ' मामेव यदि पूर्व | यच्छासनं कृतं तद्युक्तं शास्त्रविहितमिति भवाननुम त्वमतदर्थमचोद्यः ? ” इत्युक्तस्य परिहारमाह-सुग्री- |न्यतां ।। २९ । पुनर्हत्वन्तराणि वतुं पीठिकामार वेणेति । सुग्रीवेण यत्सख्यं तलक्ष्मणसख्यतुल्यं तद्व-|चयति-सर्वेथेति ॥ ३० । शत्रुवद्धर्ममेवानुपश्यतो दपरिहार्ये । दारराज्यनिमित्तं च दारराज्यफलकं च । | वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यं । धर्ममेवानु स च मे निःश्रेयसि रतश्च । अतः कथमुपेक्षितुं शक्य | पश्यतात्वयापि तत्कायै आत्मनिग्रहरूपं शक्यं इत्यन्वय २७ हेत्वन्तरमप्याह-प्रतिज्ञा चेति प्रायश्चित्तत्वनानुमन्तुं योग्यमित्यर्थ ३१ तदा सख्यकरणकाले। अनवेक्षितुं उपेक्षितुमिति यावत् | खेनावश्यं हन्तव्यत्वे वालिनावश्यमनुमन्तव्यत्वे च २८ तत्तस्मात् उपेक्षितुमशक्यत्वात् एभिः | संवादं दर्शयति-श्रूयत इति ॥ चारित्रवत्सलौ। क्रान्तं व्यतिक्रान्तधर्माणं ॥ स० अतिक्रान्तोनभवतीतिव्यतिक्रान्तः गुरुधर्मेणव्यतिक्रान्तः गुरुधर्मव्यतिक्रान्तस्तं । भावेवानिष्ठा प्रत्ययः । गुरुधर्मव्यतिक्रमर्णपालयन्परामृशन् विचारयन् ॥ शि० किंच गुरुधर्मव्यतिक्रान्तंपालयन् दण्डपूर्वकशुद्यारक्षन् । भरतः कामयुक्तानांनिग्रहे अन्वेषणेपर्यवस्थितः । वयंतु अवधि कालनियमंकृत्वाभरतादेशाः भरते आदेशःप्रजापालनाज्ञायेषांतेसन्तोवने चरामइतिशेषः । देशावधिमित्यत्र । “ नमुने ?” इतिसूत्रेनेतियोगविभागेनकचित्त्रिपाद्या सिद्धत्वाभावज्ञापनात्संहिता । भागु रिमतेअवाकारलोपेन वधिशब्दोप्यवधिवाचकोवा । भरतकर्तृकाज्ञायाअवधिंकृत्वेत्यर्थोवा । अत्रपक्षेसमासप्रयुक्तषष्ठयालुप्तत्वान्नसं हितायांसंदेहः । भरताज्ञप्ताइत्यर्थसुतुनयुक्तः । रामकर्मकभरताज्ञायाअप्रसिद्धत्वादयोग्यत्वाच्चक्रिष्टकल्पनायांप्रमाणाभावाच्च । सार्धश्लोकएकान्वयी ॥ २५ ॥ ती० भरतादेशविधिं भरताज्ञाकरणं । “ औरसींभगिनींवापिभायांवाप्यनुजस्ययः । प्रचरेत्सनरः कामात्तस्यदण्डीवधःस्मृतः” इत्युक्तप्रकारेणामार्गवर्तिनस्तववधेदुष्टनिग्राहकशिष्टपरिपालकसार्वभौमभरतस्याज्ञाकारिणोममदोषोना स्तीति ॥ ति० भरतादेशावधिकृत्वा भरतादेशंतदाज्ञां अवधिं प्रमाणंकृत्वा। ननुभरतेनरामंप्रत्याज्ञायाअकृतत्वान्मृषोक्तिरेषेतिचेन्न। अस्मादेवभगवद्वाक्यात्तथाभरतोक्तिरनुमानेनाक्षतेः । यद्वा राज्यमूलप्रभौपर्यवस्थिते सर्वेषांतदीयानांदण्ड्यदण्डनादावनुक्तापित दाज्ञासिद्धेवेतिनदोषः । अपिच खराज्येभगवताभरतस्यपालनाज्ञायांदत्तायामर्थात्खस्मिन्प्रधानराजपुरुषलखसिद्वैतदाज्ञाऽर्थसिद्वैवे तिनदोषः ॥ २६ ॥ ति० एभिरुतैःकारणैः एकैकमेवतववधेपर्याप्त किंपुनर्मिलितानि । तस्माद्यत्तवमयाशासनमिदंकृतंतद्युक्तंशा स्रसंमतमितिभवानप्यनुमन्यतां चिन्तयतु । तवभ्रातृभार्यापहारकत्वेनदण्ड्यत्वात्सखिकार्यस्यखकार्यत्वात्क्षत्रियस्यतत्प्रतिज्ञाहानौ चमहतोऽधर्मस्यश्रवणात्तद्वधोमेआवश्यकोधर्मश्चेत्याशय ॥२९॥ रामानु० वयस्यस्यापीत्ययंश्लोकोबहुषुकोशेषुनदृष्टः । विषम० किंचधर्ममेवानुपश्यताजानता मित्रस्योपकर्तव्यं । मित्रोपकारकरणमपिधर्मएवेतिसुग्रीवोपकाररूपत्वाद्वधस् धर्मत्वमितिभावः । किं चानुतापादिनाधर्ममनुवर्तता एतदुष्कर्मप्रायश्चित्तरूपधर्मानुवृकुिर्वताखयापितत्कार्यमत्कृतनिग्रहरूपंकार्यशैक्यं राजप्रार्थनापूर्वकार यितुंशक्यं । सत्यनुतापेत्वयाप्रार्थनापूर्वमयंदण्डःखस्यकारणीयएवेति त्वत्करणीययैवमयाकृतत्वान्नात्रक्षोभःकार्यइतिभावः ॥३१॥ [पा० ] १ छ. झ. ट. भरतादेशावधिं. ग. भरतादेशंहृदिकृत्वा. २ छ. झ. अ. निग्रहीतुंव्यवस्थिताः. घ. निहन्तुं. ख नियन्तुंकृतनिश्चयाः. ३ ड. च. ज. अ. यथापुरा. ४ इ. च. छ. झ. अ. ट. निश्श्रेयसकरः. ख. ग. घ, निश्श्रेयसरतः. ५ ड च. ज. पावकसंनिधौ. ६ ग. प्रतिज्ञातु . ७ ख. ड. घ. ज. अ. मद्विधानामुपेक्षितुं. ग. मद्विधेनानपेक्षितुं. ८ छ. झ. ट धर्मसंश्रितैः. ९ छ. झ. ट. वयस्यस्योपकर्तव्यं. १० ग. डः -अ. पश्यता. ख. वर्ततः. ११ ग. ड. च. ज. कर्तव्यं. १२ ग छ. झ. अ. ट. मेवानुवर्तता. ड. च.ज. मेवानुवर्तिना. १३ क. कुशलैस्तथाविचरितं. छ. झ. ट. कुशलैस्तथातचरितं. १४ क ख, ड, च. ज. विभो. छ. झ. ट. मया. ग. परैः।