पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ७ श्रीमद्वाल्मीकिरामायणम् ८ [ किष्किन्धाकाण्डम् ४ चर्म चाथि च मे राजन्न स्पृशन्ति मनीषिणः ॥ अभक्ष्याणि च मांसानि सोहं पञ्चनखो हतः ॥४०॥ तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ।। ४१ ॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा । प्रमदा शीलसंपन्ना धूर्तन पतिना यथा ।। ४२ ।। शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ॥ कथं दशरथेन त्वं जातः पापो महात्मना । ४३ ॥ छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माडुशेनाहं निहतो राम हस्तिना ।। ।। ४४ अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ।। ४५ ॥ उदासीनेषु योसासु विक्रमस्ते प्रकाशितः । अपकारिषु तं राजन्न हि पश्यामि विक्रमम् ।। ४६ ।। दृश्यमानस्तु युध्येथा मया यैदि नृपात्मज । अद्य वैवस्खतं देवं पश्येस्त्वं निहतो मया ।। ४७ ॥ त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनेव नरः पैनवशं गतः ।। ४८ ।। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तैव चानीतवान्भवेत् । [ राक्षसं च दुरात्मानं तव भार्यापहारिणम् ।। ४९ ।।] सुग्रीवप्रियकामेन यत्कृतेऽसि हतस्त्वया ।। कण्ठे बंद्वा प्रदद्यां ते निहतं रावणं रणे ।। ५० ।। पञ्च भक्ष्याः। पञ्चनखेषु जन्तुषु एते पञ्चैव भक्ष्याः। | शठः गूढविप्रियकृत् । निकृत्या अपकारेण जीवतीति नान्य इत्यर्थः । परिसंख्याविधिरयं । ब्रह्मक्षत्रेणेत्यु-|नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः पलक्षणं । त्रैवर्णिकनेत्यर्थः । शालतीति शल्यः । | मिथ्याशान्तमनस्कः ।। ४२-४३ । छिन्ना चारित्र शल-श्वल, आशुगमने' इत्यस्माद्धातोः “सानसि.|मेव कक्ष्या इभबन्धनं येन स तथा । सतां धर्माति वर्णसिपर्णसितण्डुलाङ्कशचषालेल्वलधिष्ण्यशल्या : ? | वार्तना सतां धर्माः पूर्वोक्ताः सामदानसापराधजन इति निपातनाद्यत्प्रत्ययः । ततः स्वार्थे कः । यद्वा | दण्डनाद्यः । तानतीत्य वर्तत इति तथा । गजवि शल्य वा पुंसि शल्यं शङ्कनी ' इत्यमर षये अतिक्रान्तमर्यादेनेत्यर्थ ४४ ॥ इंटश कृत्वा तत्सदृशानि रोमाणि शल्यानि तद्वान् शल्यः । अर्श- | स्थितस्त्वं सद्भिः ईदृशं अशुभत्वादिविशिष्टं वक्ष्यसे । आद्यजन्त: । ततः खार्थे कः । श्धानं विध्यतीति | अशुभकारीत्येवं वक्ष्यसीत्यर्थः ।। ४५ । अपकारिषु श्वाविधः । पचाद्यच । “ अन्येषामपि ?' इति दीर्घः । | रावणादिषु ।। ४६-४७ । अदृश्येनेति च्छेदः ।। पृषोद्रादित्वाङ्ककारः (?) । इमौ वराहविशेषौ ।। ४८ । एतदर्थ मैथिल्यानयनार्थ। भवेत् भवेयम्। । ३९ । उपसंहरति-चर्म चेति । सोहं अभक्ष्य- |पुरुषव्यत्यय आर्षः ।। ४९ । यत्कृते यस्य रावण पभवनखान्तर्भूतोहं ॥ ४०-४१ ॥ पतिना पत्या | स्यकृते हतोस्मि । तं कण्ठे बद्धा ते प्रदद्यामिति पञ्चनखाःशल्यकादयः पञ्चैवभक्ष्याः । परिसंख्याविधिरयं । रागादन्यत्रापिभक्षणस्यप्राप्तत्वात् । अतएवैवकारलाभः । तथाच मीमांसा-“ विधिरयन्तमप्राप्तौनियम:पाक्षिकेसति । तत्रश्चान्यत्रञ्चप्राप्तौपरिसंख्येतिगीयते ?' इति ॥ ३९ ॥ स० पञ्चमीं विहायदशरथेनेतितृतीयाप्रयोगेण नसाक्षाज्जनिर्विवक्षिता किंतुप्रादुर्भावरूपैवेतिसूचयति ॥ ४३ ॥ ती० चकारः िकमित्यर्थकः । किंवक्ष्यसे वक्ष्यसि ॥ ४५ ॥ शि० दृशीति । हेनृपात्मज, दृशी सर्वद्रष्टा अतएव अमानः सर्वद्रष्टखादिगर्वरहितः । किंच नमान पूजावान् यस्मात्सः सर्वपूज्यइत्यर्थः । खंयदिमयासहयुधियुध्येथाः तदा अदैवमयानिहतः ताडितएवखं खतं अतिविस्तृतं । देवं मद्युद्धोत्साहजनितकान्ति । खंपश्येः । एतेनसुग्रीवस्याल्पबलखान्ममातीवयुद्धोत्साहोनजातइतिध्वनितं । तुशब्दोयद्यर्थे । वैवश ब्दैौएवार्थे ॥ ४७ ॥ ति० अतस्खंपापवशंगतइत्यर्थः । टीका० ननुवालिसुग्रीवयोर्युद्धरामस्त्वदृश्योभूत्वाकथंवालिनंहतवानिति चेत्सत्यं–“ आहूयवालिनंब्रह्माददौवरमनुत्तमम् । । प्रतीपवर्तिनोभूयादर्धबलमरिंदम ' इतिवरप्रदानान्नाभिमुख्येनयुद्धकरणं ॥ ४८ ॥ स० एकेतिरामसंबोधनं प्रधानत्वाद्भार्यारहितत्वाद्वा । “ राजाहस्सखिभ्यः-' इतिसमासान्तविधेरनित्यत्वाद्वा एका [पा० ] १ ड ट. रामनस्पृशन्ति २ छ. झ. अ. ट, शीलसंपूर्णा ३ क. ख. ग. ड ट. पत्येवचविधर्मणा ४ क. ड.-ट. विक्रमोयं. ५ क. ग. ड. च. छ. झ . ट. तेरामनैवपश्यामि. ६ ङ. झ. ट. युधि. ७ क. ग. च.—ल पापवशं. ८ ख. खानयिष्याम्यसंशयं. ९ इदमर्ध घ. च.-अ. पाठेषुदृश्यते. १० क, ड. ज -ट. यदहंनिहतस्त्वया । ११ क. इ. बध्वादशग्रीवंदद्यांते !