पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । कुंलीनः सत्त्वसंपन्नस्तेजखी चरितव्रतः ।। १७ ।। कैो पराश्रुखवधं कृत्वा नु प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ ॥ १८ रामः च प्रजानां च हिते । करुणवेदी रतः सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रत ईंति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ १९ ॥ दमः शमः क्षमा धर्मो सैत्यं पराक्रमः ॥ पार्थिवानां गुणा राजन्दण्डश्चाप्यैपराधिषु ॥ २० ॥ धृांतेः तान्गुणान्संप्रधार्यहमय्यं चाभिजनं तव ॥ तारया प्रतिषिद्धोपि सुग्रीवेण समागतः ॥ २१ ॥ न मामन्येन संरब्धं प्रमत्तं ॥ मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ २२ ॥ योद्वैमर्हति ईंति न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ २३ ॥ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ॥ नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ २४ ॥ विषये वा पुरे वा ते यदा नैौपकरोम्यहम् ॥ न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥२५॥ फलमूलाशनं नित्यं वानरं वनगोचरम् ॥ मामिहाप्रतियुध्यन्तमन्येन च समागतम् ।। २६ । लिङ्गमप्यस्ति ते राजन्दृश्यतेऽधर्मसंहितम् । कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ।। धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् । । २७ ।। प्रश्रितं वचनमाह-त्वमित्यादिना । प्रियदर्शनः प्रियं | अदर्शने तव । दर्शने त्वेवमभूदितिभावः ।। २२ ।। दर्शनं शास्त्रं यस्य सः । “दर्शनं दृशि शाखे स्यात्' | विनिहतात्मानं विशेषेण धर्मध्वजं धर्म नेहतबुद्धिं । इति दर्पणः । पराडुखवधं परयुद्धासक्तवधं । गुण: | लिङ्ग । वस्तुतो धर्मरहितमित्यर्थः ।। । एतदेव २३ उत्कर्षः । युद्धसंरब्धः अन्ययुद्धपराङ्मुख इत्यर्थः । स्पष्टयति-सतामिति । धर्मच्छद्माभिसंवृतं धर्म ॥ १७-१८ । करुणवेदी कारुण्यज्ञः । सानुक्रोशः | व्याजयुक्त ॥ २४ ॥ यदा नापकररामि यस्मान्नापा सद्यः । समयज्ञः आचारज्ञ: । ते यश इत्यन्वयः | करवं । त्वां नावजाने । त्वय्यवमानं नाकरवमित्यर्थः । ॥ १९ ॥ द्म इति । * शमश्चित्तप्रशान्ति:स्याद्दम | तस्मादकिल्बिषं मां किमर्थ हंसीति संबन्धः ।॥२५॥ इन्द्रियनिग्रहः ” ॥ पूर्वेण संबन्धः २६ हे २० । अभिजनं आभिजात्यं । | फलेत्यस्य श्लोकस्य ।। । समागतः युद्धंकृतवानस्मीत्यर्थः ।। २१ । प्रमत्तं | राजन् अधर्मसंहितं अधर्मकृतं । लिङ्गमपि ते अस्ति युद्धपरवशं । अर्हति । उक्तगुणो राम इति शेषः । | दृश्यतेच स्पष्टमवगम्यते चेत्यर्थः । कुत इत्यत्राह क ॥ १५ ॥ १६ ॥ शि० चरितव्रतः चरितानिकृतानिव्रतानिवेदोक्तकर्माणियेनसः ॥ १७ ॥ ती० समयज्ञः उचितानुचितसम यज्ञइत्यर्थः । करुणवेदी विचारादिसामग्रीसमेतस्सन् आश्रयान् रक्ष्यत्वेनवेत्तीतिकरुणवेदी ॥ शि० करुणवेदी करुणं दयावन्तंवेत्तिखकीयत्वेनजानातिच्छीलः । प्रजानांहितेइष्टसाधनेरत । समयज्ञः समयंकायचितकालंजानातिसः । दृढव्रत अप्रच्युतसंकल्पः रामोस्तीत्येतत्तवयशः भुविसर्वभूतानिसर्वेप्राणिनः कथयन्ति । श्लोकचतुष्टयमेकान्वयि ॥ १९ ॥ ति० क्षमा शाक्यप्रतिक्रियापकारसहिष्णुता ॥ २० ॥ वि० अन्येनसंयुक्त अतएव ते त्वयि प्रमत्तं असावधानं मां नवेदुमर्हसीति बुद्धि तवादर्शने तवदर्शनात्प्रागुत्पन्ना ॥ २२ ॥ रामानु० विनिहतात्मानं गूढात्मानं । वि० विनिहतात्मानं अधर्माचरणान्नष्टा त्मानं । शि० विनिहतात्मानं विनिहतः घातितः आत्मा ममदेहोयेनतं ॥ २३ ॥ ति० यदा यस्मातू । पापंनकरोमि । नेल्यस्यानुकर्षः । तनि० अविभाव्यंकलहनिमित्तमित्याह-विषये देशे । पुरे पट्टणेवा । ते तुभ्यं । नापकरोमि भूतेलट् । त्वांनावजाने त्वयिविषये अवज्ञांनाकरवं । आवयोस्सामन्तत्वाद्यभावात्सीमाविवादोवाजलविवादोवागोभूम्यादिविवादोवाकुलगत [पा०]१ इदमर्ध झ. ट. पाठयोर्नदृश्यते. २ इदमर्ध यदहंयुद्धसंरब्धइत्यर्धात्परं झ. ट. पाठयोर्टश्यते. ३ छ. झ. ट कोत्र. ४ छ. ज. झ. ट. संरब्धस्त्वत्कृतेनिधनंगतः. ५ क. ख. ग. डः .-ट. महोत्साहः. ६ छ. झ. ट. इत्येतत्सर्व. ७ छ झ. ट. सत्त्वं. ८ क.-छ, झ. ट. प्यपकारिषु. ९ ख. झ. ट. प्रतिषिद्धस्सन्सुग्रीवेण. १० ड. व. ज. संयुक्तं. ११ छ. झ वेदुमर्हसि. क. ज. ट. वेडुमर्हति. १२ छ. झ. इतिते. १३ ड. झ. ट. पापंकरोम्यहं. १४ ख. घ. ड च. ज. अ. त्वांप्रति युध्येहंकस्मान्मां. क. झ. ट. मवजानेहं. घ, त्वांप्रतियोत्स्यामि. १५ ड. च. ज. ज, राजानंचवनौकसां