पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६७ भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ।। ४ ।। शक्रदत्ता वरा माला काञ्चनी वैज्रभूषिता ।। दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ।। ५ ।। स तया मालया वीरो हैमया हरियूथपः ।। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ।। ६ ।। तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७ ॥ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।। रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ ८॥ तं तैदा पतितं संख्ये गतार्चिषमिवानलम् । बहुमान्य च तं वीरं वीक्षमाणं शनैरिव ।। ९ ।। ययातिमिव पुण्यान्ते देवलोकंात्परिच्युतम् ॥ आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥१०॥ महेन्द्रमिव दुर्धर्ष महेन्द्रमिव दुःसहम् । महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।। ११ ।। सिंहोरैस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।। लक्ष्मणानुगतो रामो दशपससर्प च ।। १२ ।। [ तं तथा पतितं वीरं गतार्चिषमिवानलम् । बहुमान्य च तं वीरं वीक्षमाणं शनैरिव उपयातौ महावीयौ भ्रातरौ रामलक्ष्मणौ ।।] १३ ।। तं दृष्टा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ।। १४ ।। [ बाँष्पसंरुद्धकण्ठस्तु वाली सार्तस्खरं शनैः ।। स भूमावल्पतेजोसुर्निहतो नष्टचेतनः ॥ १५ ॥ अर्थसंहितया वाचा गवैितं रंणगर्वितः ॥ उवाच रामं संप्रेक्ष्य पङ्कलग्र इव द्विपः ॥ १६ ॥ ] बन्धनरज्जुः ।। २-३ ॥ तेजः प्रतापः ।। ४ । | यित्वा । स कुत्र स्थित इति शनै: वेदनातिशयान्मन्दं उत्तेऽर्थे हेतुमाह-शक्रति ।। ५ ॥ हैमयेति डीब- | वीक्षमाणं । इवशब्दो वाक्यालंकारे । ययातिमिव । भाव आर्षः ।। ६ ॥ लक्ष्मी: तेजः ।। ७ । स्वर्गमा कालेन दैवेन । * कालः श्यामलदिष्टयोः ? इति र्गस्य प्रभावनं प्रापकं । “भू, प्राप्तौ ? इत्यस्माछुट् । अतएव परमां गतिं आवहत् । संपाद्यामासेत्यर्थ दर्पणः । महेन्द्रमिव दुःसहं आभिमुख्येन स्थातुम ॥ ८ ॥ तं तदेत्यादिचत्वारः । संख्ये युद्धे । तं वीरं | शक्यं । दीप्तास्यं दीप्तमुखं । हरिलोचनं कपिलनेत्रं रामं बहुमान्य साधुबाणं पातितवानसीति श्लाघ - !।। ९-१३ । प्रश्रितं विनयान्वितं ।। १४-१६ ।। ति० त्रिधारचितेव त्रिधाविभक्तेव । मालादेहशररूपालक्ष्मीरितियावत् ॥ ७ ॥ ती० खर्गमार्गः प्रभवल्यस्मादितिखर्ग मार्गप्रभावनं । आवहत् संपादयामास । वालिनोमुक्तिरभूदित्यर्थः । ति० बाणाअस्यन्तेऽनेनेतिबाणासनं धनुः ॥ स० अस्त्र मत्रबाणः । बाणासनं धनुः । खर्गमार्गप्रभावनमितियतः अतः परमांगतिमावहत् ॥ । स० तंतथेतिश्लोकस्थद्वितीयान्ता नांचतुर्थश्लोकस्थयादशैतिक्रिययाऽन्वयः ॥ ९ ॥ ति० महेन्द्रं उपेन्द्रस्यैववृत्रवधोत्तरमिदंनामेत्येके । महेन्द्रः आजानदेव । उपेन्द्रः कर्मदेवइत्यन्ये ॥ स० महेन्द्रमिवदुर्धर्षमित्यादि पूर्वमेवबोध्यं । अतोगतार्चिषमित्यादिनानविरोधः ॥ ११ ॥ शि० हरिलोचनं पीतनेत्रं । हरिच्छब्दःपीतपर्यायः । “ हरिद्राभ:पालाशोहरितोहरितू इतिकोशः । आर्षस्तलोपः इतिभट्टाः । वस्तुतस्तु हरिशब्दस्यापिपीतवाचकत्वं । “ खर्णवणहरिःस्मृतः ?' इत्यनेकार्थः ॥ ॥ ति० बहुमान्य संमान्य । शनैरेवो १२ पयातौ समीपंगतौ । शि० संख्येतथापतितं वीरपरिपाट्यासंग्रामभुविलुण्ठितं । अतएवबहुमान्यं अधिकंसत्करणीयं । वीक्ष्य माणं दृष्टिपर्थप्राप्तं । वीरंतं प्राप्तमोक्षेतंवालिनं । शनैरुपयातौ । “ तश्चोरामृतपुच्छेषु इतिकोशः ॥ १३ ॥ ति०. अल्पंतेजो सवश्चयस्यसः । नष्टचेतनः नष्टचेष्टः । गर्वितं गर्वोपेतंयथाभवतितथारणगर्वितं रामं अर्थयुक्तयावाचापरुषमब्रवीदित्यन्वयः । [ पा० ] १ ड ट. रत्नभूषिता. २ क. हरिराजस्य ३ क, ख. ग. सन्ध्यानुरक्त. ४ छ. पतितस्याभि. ड. च. ज पतितस्याव. ५ क .-ट. तथा. ६ इदमर्ध झ. ट. पाठयोर्नदृश्यते. ७ ग. ड-ज. अ. लोकादवच्युतं, झ. ट. लोकादिहच्युतं दुर्धर्षमुपेन्द्रमिव यूढोरस्कं. १० ख. ड ट. लक्ष्मणानुचवरो. ११ ग. ड पाठेष्विदमर्धत्रयंदृश्यते. १२ ट. बहुमान्यंच. १३ ध. सदृष्टा. १४ ड-ट. अब्रवीत्परुर्षवाक्यंप्रश्रितं. १५ इदंश्लोकद्वयं क. ख. ग. ड.-ज. अ. पाठेषुदृश्यते. झ. ठ. पाठयोस्तु बाष्पसंरुद्धकण्ठस्तु उवाचवरामंसंप्रेक्ष्येत्यर्धद्वयवर्जदृश्यते. १६ झः ट. रणगर्वितं