पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६] १ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । सं तु वाली प्रचलितः सालताडनविह्वलः ॥ गुरुभारसमाक्रान्तो नौसैार्थ इव सागरे ॥ २४ ॥ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ॥ अँवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे।। परस्परममित्रन्नौ छिद्रान्वेषणतत्परौ ॥ २५ ॥ ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ।। सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ २६ ॥ वालिना भैन्नदर्पस्तु सुग्रीवो मन्दविक्रमः । वालिनं प्रति सामर्षों दर्शयामास लाघवम् ॥ २७ ॥ वृझैः सशाखैः संशिखैर्वज्रकोटिनिभैर्नखैः ॥ मुष्टिभिर्जानुभिः पद्रिबहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्धोरं वृत्रवासवयोरिव ॥ २८ ॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ॥ मेघाविव महाशब्दैस्तैर्जयानौ परस्परम् ॥ २९ ॥ हीयैमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ।। ३० ।। ततो रामो महातेजा आतं दृष्टा हरीश्वरम् ॥ ३शरं च वीक्षते वीरो वालिनो वैधकारणात् ॥ ३१ ॥ ततो धनुषि संधाय शरमाशीविषोपमम् ॥ पूरयामास तचापं कालचक्रमिवान्तकः ।। ३२ ।। तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुगाश्चैव युगान्त इव मोहिताः ॥ ३३ ॥ मुक्तस्तु वज्रनिघोषः प्रदीप्ताशनिसन्निभः ।। राघवेण महाबाणो वालिवक्षसि पातितः ।। ३४ ।। ततस्तेन महातेजा 'वीर्योत्सिक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले ।। ३५ ।। ६५ हार्य । सोत्पीड: सनिरः ।। २२-२३ । नौः | शासनस्यानित्यत्वाद्डभाव: मुमभावश्च ॥२९-३०॥ पोतः ।। २४ । विक्रान्तौ विक्रमवन्तौ भीमबलौ च | शरं वीक्षते । वालिवधोचितं शरं पर्यालोचयदित्यर्थः तौ विक्रान्तौ चेति कर्मधारय । सुपर्णसमवेगिनौ ।।। ३१ । कालचक्र यमस्यायुधविशेष ।। ३२ ।। गरुडवेगतुल्यवेगवन्तौ । कर्मधारयान्मत्वर्थायः । | पत्ररथेश्वराः पक्षिश्रेष्ठाः ॥ ३३ । वज्रस्येव निघों चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव । प्रवृद्धावभू- | षोयस्यतथा । प्रदीप्ताशनिसन्निभः प्रदीप्तविद्युत्तुल्यः । तामित्यर्थः ।। २५ । अवर्धत । तेजसेति शेषः । | * अशनिस्तु द्वयोर्वत्रे सैौदामिन्यां ? इतिदर्पण : परिहीयते पर्यहीयतेत्यर्थ ।। २६ । लाघवं शैम्रयं । । ३४ । तत इत्यादिश्लोकद्वयमेकान्वयं । उद्भत लघु माधुर्यशीघ्रयोः ? इतिनिघण्टुः ॥२७-२८॥ |पातितः । आश्वयुक्समये आश्वयुक्समयरूपे । युध्येतां अयुध्येतां । तर्जयानाविति । उभयत्रागम - । मासि पौर्णमास्यां । महीतलेपातितइत्यन्वय हृलोऽभवत् ॥ २३ ॥ ती० सार्थनौः संघसहितानैौरिव । सार्थाः व्यावहारिकावा ॥ २४ ॥ ति० चन्द्रसूर्याविवेति । यद्यर्था तिशयोक्तिरेषा ॥ शि० भीमबलविक्रान्तौ बलेनविक्रान्तौ कृतपादन्यासौ । अतएवभीमौ भयंकरौ । भीमौचतौबलविक्रान्ता वितिकर्मधारयः । भयंकरबलेनकृतपादन्यासावित्यर्थोवा । सुपर्णसमवेगितौ गरुडसमवेगंप्राप्तौ । प्रयुद्धौ प्रवृद्धयुद्धविशिष्टौ । तौवालिसुग्रीवौ अंबरेचन्द्रसूर्याविवदृश्येतेइतिशेषः । स० सुपर्णवद्वलवेगविशिष्टौ ॥२५॥ ति० परिहीयत अडभाव आर्षः ॥२६॥ शि० राघवंदर्शयामास बोधयामास । खहानिवालिनोवृद्धिंचेतिशेषः ॥२७॥ ती० सशिखैःसाप्रैः ॥ शि० सिंहावलोकनन्यायेन [ पा० ] १ क. च. ज .-टं. सतुवृक्षेणनिर्भमः. ग. ड. सतुवृक्षेणनिर्भिन्नः. २ ड. च. ज -ट. गुरुभारभराक्रान्तानौ स्ससार्थेवसागरे. क.-घ गुरुभारभराक्रान्तासागरेनौरिवाभवत्. ३ च. सार्थनौरिव. ४ क. ख. ग. सुपर्णानिलवेगितौ. ड छ. ज. सुपर्णबलवेगितौ. घ. सुपर्णसमतेजसौ. छ. झ. ट. सुपर्णसमवेगितौ. ५ ट. प्रयुद्धौ. ६ छ. झ. अ. ट. परिहीयत ७ घ. भिन्नदर्पस्तु. ८ क. छ. झ.ट. राघवं. ९ क. ख. ड.-ट. शिखरैः. १० ख. शोणिताक्षौ. ११ ख. ड. झ. अ. ट स्तर्जमानौ. १२ छ. ज. झ. ट. हीयमानमथापश्यत्. ख. हीयमानंतोपश्यत. १३ क. ख. ग. ड ट, प्रक्षमाण ग. घ. छ. झ. आ. ट. सशरंवीक्षते. क. च, ज. सज्यंचक्रेधनुवरोि. १५ छ, झ. ट. वधकाङ्कया. १६ ड. प्रदीप्तानलसंनिभः १७ क. ग. छ:-ट. वीर्ययुक्त वा. रा. १२८ १४ ख