पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६] तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ।। ३१ । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । षोडशः सर्गः ॥ १६ ॥ वालिनासनिर्भत्सैनंतारानिवर्तनपूर्वकंयुद्धायनिर्गम लिसुग्रीवाभ्यांसवीरवादंनियुद्धप्रवर्तनम् ॥ २ ततोयु द्वेवालिनिवर्धमानेसुग्रीवेचहीयमानेश्रीरामेणवालिवक्षसिशरविमोक्षणम् ॥ ३ ॥ व क्षस्न्नवदुधिरोक्षितेनवालिनानिश्चेष्टक्षितौ पत्तनम् ॥ ४ तामेवं बुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भत्र्सयामास वचनं चेदमब्रवीत् ॥ १ ॥ गर्जतोस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ॥ मैर्षयिष्याम्यहं केन कारणेन वरानने ।। २ ।। अधर्षितानां शूराणां सैमरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥ सोढुं न चं समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४ न च काय विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ।। ५ । निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।। सौहृदं दर्शितं तैरे मयि भक्तिः कृता त्वया ॥६॥ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।। दैर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ।। ७ ।। अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् । वृझैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ८ ॥ नं मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ।। ९ ।। , १४ क, ख, घ शक्रसमानतेजसा शक्रतेजस्तुल्यतेजसा अनेन | धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमितिवा । धर्षे वालिनो रामस्याधिक्यमुक्तं ।। ३ तदा वक्तव्य णायाः तिरस्कारस्य मर्षणमितिवार्थः ।। ३ । हीन काले । वालिनंप्रतीतिशेष भाषतेर्द्धिकर्मकत्वात् । ग्रीवस्येतिपरुषोक्तिः ।। ४ । पापं निरपराधवधं ॥५ तस्य तस्मै । चतुथ्यैर्थेषष्ठी । * रुच्यर्थानां इति | निवर्तने क्रियमाणेपि भूय सौहृदं सुहृत्कर्तव्यं हिस्मृतिः । विनाशकालत्वेहेतुः कालाभिपन्नस्येति । |हितोपदेशइति यावत् । भक्तिः कृता प्रकाशितेत्यर्थ ३१ । इति श्रीगोविन्द्राः ६ । सुग्रीवं प्रतियोत्स्यामि ।। ७ । संप्रहारव्या जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने | कुलेन त्वया कथं तस्य प्राणरक्षणं कर्तु शक्यं तत्रा किष्किन्धाकाण्डव्याख्याने पञ्चदश:सर्ग ह-अहं हीति । यथेप्सितं ईप्सितं तत्प्राणरक्षणम नतिक्रम्य आजौ युद्धे स्थितस्य ।। ८ । गर्वितं अथ वालिवधः षोडशे-तामेवमित्यादि ।॥१-२ गवें । आयस्तं आयासं । प्रयत्न्नमिति यावत् । सहेि वा

वि० सुसंरब्धं खार्थेनिष्ठा । सुसंरंभमित्यर्थ सुसंरंभमितिपाठः सुगम नेनग्रीवाहीनोभवतीतिम खाहीनग्रीवस्येत्युक्तवान् । शि० इनग्रीवस्यइनाश्रेष्ठाविपुलेत्यर्थ ग्रीवायस्यतस्य संरंभं गर्वगर्जितंचवसोडुनैव समर्थ हिशब्दएवार्थे । अतएवविपुलग्रीवइत्यनेननविरुध्यते ॥ ४ ति० राघवंप्रति राघवनिमित्तभयमालक्ष्य । मत्कृतेखयाविषादोन कार्यः । यतोधर्मज्ञत्वादिगुण:स ५ । शि० यदुक्तंदानमानादिसत्कारैरितितस्यप्रत्युत्तरमाह-नेति । गर्वितं सामानाधिकर [पा०] १ छ. झ. अ. ट. सुसंरब्धं. ख. ड.ज. तुसंरंभं. २ ख. च. छ. झ. ट. मर्ष यिष्यामिकेनापि. ३ ख. संयुगेषु. ४ ड. छ झ. अ. ट. गर्जितं. ५ ड. च. ज. अ. मामनुगच्छसि. ६ क. ग. दर्शितंसैौहृदं. ७ क. ग. च.-ट. तावन्मयि. ८ ड भक्तिस्त्वयाकृता. ९ ख. घ ट. दर्पचास्य. क. ग. दर्पचास्यापनेष्यामि. १० ख. ड. छ ट, र्वियोक्ष्यते. च. र्वियोज्यते ११ ड. च. ज. ज. अहमाजि. १२ ड. झ. ट, यदीप्सितं. १३ ङ. च.ज. ज. नाहंगर्वितमायस्तंसहिष्यामिदुरात्मन ट. दर्शितंसौहृदं