पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ तैत्क्षमं न विरोधस्ते सह तेन महात्मना ।। दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ २१ ॥ शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्।॥ श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥२२॥ यौवरौज्येन सुग्रीवं तूर्ण साध्वभिषेचय । विंग्रहँ मा. कृथा वीर भ्रात्रा रॉजन्बलीयसा ।। २३ । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् । सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥ २४ ॥ लालनीयो हि ते भ्राता यवीयानेष वानरः । तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ २५ ॥ न हि तेन समं बन्धुं भुवि पश्यामि कंचन ।। दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥ २६ ॥ वैरमेतत्समुत्सृज्य तव पार्श्व स तिष्ठतु । सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ २७ ॥ म्ब नान्या गतिरिहास्ति ते ।। २८ ।। यदि ते मत्प्रियं कार्य यदि चावैषि मां हिताम्। याच्यमानः ग्रंयलेन साधु वाक्यंकुरुष्व मे ॥२९॥ प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि ॥ क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा ।। ३० ॥ परिपालनत्वमुक्तं । इदमुपलक्षणं धर्मान्तराणां । अनेन | ष्करणं कर्तुकदाचिदपिनेच्छामीत्यर्थः । यद्वा मया सैौलभ्यंचोक्तं । समस्तकल्याणगुणसमृद्धिमाह-गु- | वक्ष्यमाणे हिते त्वया अभ्यसूयानकार्येत्यर्थः ॥२२॥ णानामाकरइति । बहुवचनेनासङ्कयेयत्वमुक्तं । आक- | यौवराज्येनाभिषेचय यौवराज्येनोपलक्षितो यथाभ रइत्यनेन गुणातिरिक्तत्वंगुणिनउत्तं । महानित्यनेन | वति तथाभिषिचेत्यर्थः ।। २३-२५ । प्रत्यनन्तरं गुणानामप्युत्कर्षावहंगुणिस्वरूपमुच्यते । धातूनामि-| त्वदनन्तरं । समीपवर्तिनं वा कुरुष्व ।। २६-२७ ।। त्यनेन गुणानांज्ञानशक्तिबलैश्वर्यादिभेदेन नानाविध- | भ्रातुरित्यर्ध ॥ आलम्ब आलम्बस्व ॥ २८ ॥ अवैषि त्वमुक्तं । शैलेन्द्रो हिमवान् । अनेनाप्रकंप्यत्वमुक्तं | जानासि । प्रयत्रेन बहुप्रयत्रेन ।। २९ । स्ववचना ॥ १८-२० । रणकर्मसु दुर्जयेनेत्यन्वयः ।। २१ । |श्रवणेबाधकंसूचयन्याह-प्रसीदेति । प्रसीद् त्यक्त अभ्यसूयितुंनेच्छामि त्वद्विषये अभ्यसूयां दोषावि- | रोषो भव । पथ्यं हितं । जल्पितं वचनं । भावे क्तः। विज्ञेनं शिल्पशास्रयोज्ञानं । “मोक्षधीज्ञानमन्यत्रविज्ञानंशिल्पशास्रयोः' इत्यमरः । यद्वा ज्ञानं सामान्यज्ञानं । विज्ञानं विशेषज्ञानं १॥२०॥ तनि० साधूनां संसारतापतप्तानां । निवासवृक्षः विश्रामस्थांनं । “वासुदेवतरुच्छायानातिशीतानघर्मदा' इत्युक्तलात् । साधूनां “ साधवस्खभिगन्तव्याः ?” इत्युक्तया अभिगन्तव्यतयायेप्रसिद्धास्तेषामावासवृक्षः अभिगन्तव्यस्थानं । साधूनां ज्ञानिनां । आवासवृक्षः प्राप्यदेशइतिच । आपन्नानां आकिञ्चन्यात्सङ्गपुरस्कारेणशरणंगतानांदृप्तानां । सदागतिः अपुनरावृत्तिप्राप्यस्थानं । अभ्युपगमप्रारब्धसहिष्णुतयादेहस्थितिकालेपिगतिरितिच । आतनां प्रारब्धदेहेनार्दितानां संश्रयः इतरवैलक्षण्येनाश्रयणीयः । यद्वा साधूनां भगवत्प्राप्तिकामानां । आपन्नानां कैवल्यनिष्ठानां । आतीनां ऐश्वर्यकामानां । इतरवैलक्षण्येनाश्रयणीयः । यशसश्च यशसएव नायशसः । एकभाजनं अनितरसाधारण्येनाश्रय । सुप्रतिष्ठितखपरिपूर्णत्वादिद्योतनायभाजनग्रहणं । अत्रयशश्शब्देन औदार्यप्रतापजनितकीर्तिलोकप्रसिद्धा । “नतस्येशेकश्चनतस्यनाममहद्यशः ? इत्युक्तवैदिकप्रसिद्धाचकीर्तिःकथिता ॥१९-२० ॥ ति० दुर्जयेनेत्यस्याद्यर्धपूर्वान्वयि ॥ २१ ॥ किंचिद्वक्ष्यमाणंखयाऽभ्यसूयितुंनेच्छामि । कथमियंमांप्रतिवदतीतिमदसूयानकर्तव्ये त्यर्थः । आर्षखादसमानकर्तृत्वेपितुमुन् ॥ २२ ॥ शि० सुग्रीवं दानादिभिः प्रत्यनन्तरं प्राप्तान्तरहितं अन्तरङ्गमित्यर्थः । कुरुष्व । अतएवससुग्रीवःपातिष्ठतु ॥ २६ ॥ स० भ्रातृसौहृदमालंब्य आलंब्यैवगतिनन्यातेऽस्ति । आलंब्यस्थितस्येतिशे षोवा । “यदोर्वशंनरःश्रुखा । सेतुंदृष्टासमुद्रस्य ' इत्यादौसमानकर्तृकत्वाभावस्यदर्शनातूतादृशनियमस्यप्रायिकखाद्वानदोष । विस्तृतं चैतच्छेषवाक्यार्थचन्द्रिकायांतत्रतत्र ॥ २८ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ [ पा० ] १ ख. छ.-ट. तत्क्षमो. २ ख. घ. राज्येतु. क. ग. राज्येच. ३ ड. व. अ. विरोधं. ४ ड.-ट, राजन्यवी यसा. ५ छ. झ. ट. विपुलग्रीवोमहाबन्धुर्मतस्तव. ६ क, ख. ग. ड. च, ज .-ट. भ्रातृसौहृदं. ७ क. ख. ग. ड,-ट मालम्ब्य. ८ छ. झ. ट, प्रियत्वेन