पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे । जानन्तस्तु खकं वीर्य स्त्रीसमक्षं विशेषतः ।। १८ ।। स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः । ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥ १९ ॥ तैस्य शब्देन वित्रस्ता गावो यान्ति हंतप्रभाः ।। राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ॥ २० ॥ द्रवन्ति च मृगाः शीघ्र भन्ना इव रणे हयाः ॥ पतन्ति चे खगा भूमौ क्षीणपुण्या इँव ग्रहाः ॥२१॥ ततः स जीमूतर्गेणप्रणादो नादं ह्यमुञ्चत्वरया प्रतीतः ।। सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोमिः ॥ २२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्देशः सर्गः ।। १४ ।। पञ्चदशः सर्गः ॥ १५ ॥ ५९ सुग्रीवगर्जनश्रवणजरोषेणयुद्धायनिर्गच्छन्तंवालिनंप्रति तारयासपरिष्वङ्गंयुक्तयुपन्यासेन अङ्गदवचनानुवादेनरामसाहा योक्तयाचसुग्रीवस्यबलीयस्त्वोक्तया श्रीरामगुणानुवर्णनेनतच्चरणशरणीकरणपूर्वकंसुग्रीवेणसख्यकरणप्रार्थना ॥ १ ॥ अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ॥ शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ।। १ ।। श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ॥ मदचैकपदे नष्टः क्रोधश्चापतितो महान् ॥ २ ॥ स तु रोषपरीताङ्गो वाली संन्ध्यातपप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ३ ॥ रुखीसमक्षमित्यनेन तदानीं सायंकाल इत्यवगम्यते । । मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्दश: प्रातर्भूत्रपुरीषाभ्यां मध्याहे क्षुत्पिपासया । सायं | सर्गः ।। १४ ।। कामेनपीड्यन्ते जन्तवो निशि निद्रया ? इति वच नात् ॥ १८-१९ । हतप्रभाः भीतिविकृतमुखका- | अथ ताराबुद्धिः पश्चद्दृश-अथ तस्येत्यादि । तयः । गावइत्यनेन गवांपुरप्रवेशकालसूचनात्तत्का- | महात्मनः महाधैर्यस्य।॥ १॥ श्रुत्वेति स्थितस्येति शेषः । लस्य सायंतनत्वंगम्यते । राजदोषपरामृष्टा: राजदो- |एकपदे एकस्मिन्नेव स्थाने । सद्यइत्यर्थः । आपतितः षेण अराजकत्वरूपदोषेण परामृष्टाः परैः परपुरुषैः | उत्पन्न इत्यर्थः ।। २ । रोषेण परीताङ्गः विपरीताङ्गः आमृष्टाः केशेषु गृहीताः । कुलस्त्रियइव आकुलाः |विकृतवेष इत्यर्थः । अतएव सन्ध्यातपप्रभ: कोपपा गन्तव्यप्रदेशाभावेनाकुला ।। २०-२१ । प्रतीत : | वकयावकिताननइतिप्रयोगात्कोपरक्तदेहत्वात्सन्ध्यात नाद्मोचने प्रसिद्धः । सरित्पतिर्वा समुद्रइव ॥२२॥ |पप्रभत्वं । किंच उपरक्तः समीपरक्तः । कृतपरिवेष इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे । इत्यर्थः । परिवेषयुक्तोहिसूर्योनिष्प्रभोदृश्यते । उप ज्ञेन ख्यादिसंगपरित्यागेनेत्यर्थः । यतः प्रियसंयुगः । नमर्षयन्तीत्यस्यशूराइतिशेषः । स० जितेन जयेन श्लाघीस्तुल्यः । शि० जयश्लाघीखविजयविषयकश्लाघावान् ॥ १७ ॥ वि० विशेषतः नमर्षयन्तीलयनुषङ्गः ॥ १८ ॥ ती० राजदोषपरामृष्टाः राजदो षव्याप्ताः । राजाज्ञाभावेबलाधिकजारभीत्यांकुलत्रियोयथानिष्प्रभायान्ति तथागावोयान्तीत्यर्थः । ति० गावः महान्तोवृषभाः । हतप्रभाः हतशक्तयः ॥ २० ॥ स० ग्रहाः देवाः ॥ २१ ॥ ति० जीमूतवत्कृतप्रणादः । प्रतीतः रामेइतिशेषः । शौर्येपराक्र मकरणेविवृद्धतेजोयस्य ॥ २२ ॥ इतिचतुर्दशःसर्गः ॥ १४ ॥ टीका० एकपदे तत्काले । “ एकंपदंस्यात्तत्कालेपदव्यामेकपद्यपि ?” इतिविश्वः ॥ शि० तस्यनिनादैश्रुखाविद्यमानस्यवा लिनः एकपदे तस्मिन्क्षणे । मदः मत्तस्सर्वेबिभ्यतीतिगर्वः । नष्टः । क्रोध अंपादितः संप्राप्तः ॥ २ ॥ ति० कनकप्रभस्यक्रो [ पा० 1 १ ड.-ट, धर्षितंश्रुत्वा. क. ग. धर्षणैवीरा. २ घ. छ . धैर्य. ३ टः तेन. झ. तत्र. ४ ड -ज. अत्र. गतप्रभा . ५ घ. पतगाभूमौ. ६ ड -ज. अ. प्रहाइव. ७ ड.--ट. कृतप्रणादों. ८ ग. ड. च. ज. अ. विमुञ्चंस्त्वरया. ९ ख.-ट निनादंतं. १० ख. ध. ड. छ. झ. अ. ट. श्वापादितो. ११ छ. झ. ट. ततो. १२ झ. ट, सकनकप्रभः. छ. कनकसप्रभः