पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३ ] श्रीमद्वैोविन्दराजीयव्याख्यासमलंकृतम् । त्रयोदशः सर्गः ॥ १३ ॥ ५५ रामेणवालिवधायसुग्रीवादिभिःसहकिष्किन्धांप्रतिप्रस्थानम् ॥ १ ॥ तथासुग्रीवंप्रतिमध्येमार्गदृष्टस्यससजनाश्रमस्यतत्व प्रश्वः ॥ २ ॥ सुग्रीवेणतंप्रतितत्रदुश्चरतपश्चर्ययासशरीरंदिवंगतानांसप्तर्षीणांतपःप्रभावेनतदाश्रमस्यसुरादिदुरधिगमत्वादिम हिमानुवर्णनपूर्वकंश्रेयःप्राप्तयेलक्ष्मणेनसहतन्महर्षिनमनचोदना ॥ ३ ॥ रामेणमुनिनमनपूर्वकंसुग्रीवादिभिःसहकिष्किन्धा गमनम् ॥ ४ ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ॥ जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १॥ समुद्यम्य महचापं रामः काश्चनभूषितम् । शरांश्चादित्यसंकाशान्गृहीत्वा रणसाधकान् ।। २ ।। अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ॥ सुग्रीवः संहतग्रीवो लैक्ष्मणश्च महाबलः ॥ ३ ॥ पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः ॥ तारश्चैव महातेजा हरियूथपयूथपः ।। ४ ।। ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः ।। ५ ।। कन्दराणि च शैलाश्च निर्देराणि गुहास्तथा ॥ शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ६ ॥ वैडूर्यविमलैः पणैः पदैश्चाकोशकुड्मलैः । शोभितान्सजलान्मार्गे तटाकांश्धं व्यलोकयन् ॥ ७ ॥ कारण्डैः सारसैर्हसैर्वधुलैर्जलकुकुटैः ॥ चक्रवाकैस्तथा चान्यैः शैकुनैरुपनादितान् ॥ ८ ॥ मृदुशष्पाङ्कराहाँरान्निर्भयान्वैनगोचरान् ॥ चरतः सैर्वतोऽपश्यन्थलीषु हरिणान्स्थितान् ॥ ९ ॥ तटाकवैरिणश्चापि शुकृदन्तविभूषितान् ।। घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः ॥ १० ॥ मत्तान्गिरितैटोत्कृष्टान्पर्वतानिव जङ्गमान् । वैरणान्वारिदप्रख्यान्महीरेणुसमुक्षितान् ॥ ११ ॥ वने वनचरांश्चान्यान्खेचरांश्च विहङ्गमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ।। १२ ।। तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ॥ दुमषण्डं वनं दृष्टा रामः सुग्रीवमब्रवीत् ।। १३ ।। अथ पुनः कीष्किन्धाप्रवेशस्त्रयोदशे-ऋश्यमू- | तमुकुलैः ।। ७ ॥ कारण्डैः । * कारण्डको महापक्षी कादित्यादि । १-२ । संहतग्रीवः निबिडकण्ठ | इति वैजयन्ती । सारसैः सरोनिवासैःशकुनैरुपनादि । इत्यर्थः । इदं स्वरूपकीर्तनं गजपुष्पीबन्धनेन वा तान्तटाकान् व्यलोकयन्निति पूर्वेणान्वयः॥८॥ चरत ॥ ३-४ ।॥ अथ कार्यसिद्धिसूचकपदार्थानुभवविशे स्थितांश्चापश्यन् ॥९॥ तटाकवैरिणः कलुषीकरणात् । दर्शयति-ते वीक्षमाणा इत्यादिना ।। ५ । कन्द् । राणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशै- |एकचरान् एकाकिनः । द्विरदाः द्विदन्ताइति लरन्ध्रविशेषान् । देवखातबिलानि । दरीः | चतुर्दन्तव्यावृत्ति गुहाः गिरितटोत्कृष्टान् उल्लिखितगि गुहाविशेषान् ॥ ६ ॥ आकोशाकुडलैः ईषद्विकसि- | रितटान् ।। १०-१२ । दुमषण्डंवृक्ष्षण्डमयमिति

स० आदित्यसंकाशान् आदित्यं प्रागादित्यंसुग्रीवं सम्यक्प्रकाशयन्तीतितथातान् ॥ २ ॥ ति० हरियूथपानामपियूथंपाति तादृशः ॥ ४ ॥ रामानु० “ कन्दराणिगुहाश्चैवशैलांस्तानिवनानिच' इतिबहुकोशेषुपाठः । कन्दराणि मन्दिराकाराकारितशि लाविवरविशेषान् । गुहाः देवखातबिलानि । दरीः स्फुटितशैलरंभ्रविशेषान् ॥ ६ ॥ अकोशकुड्मलैः अकोशैः विकसितैः । कुड्मलैः मुकुलैः ॥ ७ ॥ टी० कारण्डः कारण्डवः नामैकदेशेनामग्रहणं । एतैरुपलक्षितांस्तटाकानपश्यन्नित्यन्वयः ॥ ८ ॥ शि० पश्यन् पश्यन्तः ॥ ९ ॥ रामानु० द्विरदवारणशब्दयोस्तत्तत्स्थलावस्थितव्यक्तिभेदवाचकखेननपौनरुक्तयं । गिरितटा [ पा० ] १ घ. ऋश्यमूकातु. २ क. कनकभूषितै. ३ छ, झ. ट. लक्ष्मणस्य. ४ छ, ज. झ. ट. वीर्यवान्. ५ छ.-ट विमलैस्तोयैः. ६ क. ग. ड. छ ट. श्वावलोकयन् ७ क. ख. ग. ड. छ ट. शकुनै:प्रतिनादितान् हारान्मृगपोतांश्चनिर्भयानू. ९ ड. छ. अ. ट. न्वनचारिणः. १० च. ज. पर्वतेपश्यन्. ड. अ. ट. सर्वतःपश्यन्. ११ ग हरिणान्मृगानू. क. हरिणांस्तथा. १२ ड. छ. झ. ट. तटोदुष्टानू. ग. तटोत्कृष्टाञ्जङ्गमानिवपर्वतान. १३ छ. झ. ट. वानररा द्विरदप्रख्यान्. १४ ग, रेणुसुभूषितान्,