पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ त्वयि वीरे विपन्ने हि अज्ञानालुाधवान्मया ॥ मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥३३॥ दत्ताभयवधो नाम पातकं मैहदुच्यते ॥ ३४ ॥ अहं च लक्ष्मणधैव सीता च वरवर्णिनी । त्वदधीना वयं सर्वे वनेऽसिञ्शरणं भवान् ॥ ३५ ॥ तस्माद्युध्यख भूयस्त्वं मैं मा शङ्कीश्च वानर । एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ।। निरस्तमिषुणैकेन वेष्टमानं महीतले ।। ३६ ।। अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ॥ येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।। ३७ ।। गजपुष्पीमिमां शुभलक्षणाम् ॥ कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ३८ ॥ फुलुामुत्पाट्य ततो गिरितटे जातामुत्पाट्य कुंसुमाकुलाम् ॥ लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्।॥३९॥ स तया शुशुभे श्रीमॉलुतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।। ४० ।। मालयेव बलाकानां संसन्ध्य इव तोयदः ॥ विभ्राजमानो वपुषा रामवाक्यसमाहितः ।। जगाम सह रामेण किष्किन्धां वौलिपालिताम् ।। ४१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥ १२ ॥ क्ष्मज्ञः *प्रेक्षितज्ञास्तुकोसलाः ?’ इत्युक्तः । तथापि |लतां ।। ३८ । व्यसर्जयत् अमोचयत् बद्धवान्

  • त्वया मया च कुन्त्या च' इति न्यायेनसाधारण्यं |॥३९॥ विपरीत इवेत्याद्युपरि विव्रीयते ॥४०॥ ससन्ध्य

परिहर्तु दृष्टहेतून्कांश्चिदुक्तवान्राम इति ज्ञेयं | इवतोयदइति । सुग्रीवस्यहेमपिङ्गलत्वादितिभाव ॥ ३२-३५ । मा मा शङ्कीरिति । मा मां प्रति । | । । ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय मा शङ्की: शङ्कां मा कुरु । व्यत्ययेनपरस्मैपदं ।॥३६॥ |णभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अभिज्ञानं चिहं ॥ ३७ । गजपुष्पीं नागपुष्पनाम ' द्वादशः सर्गः ॥ १२ ॥ दुःखेनयदिसुग्रीवमृतिस्यात् तर्हितद्राज्यप्राप्तिविघातःस्यात् अतस्तद्यापारसाध्यसीताप्राप्तिविरहोभवेदितिात्पर्य । अतएवमया कृतःप्रक्षेपाभावइतिशेषः ॥ ३१-३२ ॥ ति० दत्तमभयमस्मै सदत्ताभयः तस्यवधोमहत्पातकमितिनाम प्रसिद्धं ॥ ३४ ॥ खमूलघातमप्याह-अहमिति ॥३५॥ ति० मामाशङ्कीरित्याबाधायांद्विखं ॥ ३६ ॥ शि० अभिज्ञानमिति । येन द्वन्द्वयुद्ध मुपागतंखां अहमभिजानीयां भ्रातृमरणजनितं महडुःखमस्मिन्नभविष्यतीतिनिश्चिनुयां । तत् आत्मनोऽभिज्ञानं । अतिशोकानुत्प त्यभिज्ञापकचिहंकुरुष्व ॥ ३७ ॥ ति० शुभंसम्यग्लक्षयतीतिशुभलक्षणा तां ॥ शि० हेलक्ष्मण शुभलक्षणां अतिशोकानुत्पा दकत्वेनशुभप्रापिकां गजपुष्पीं । सुग्रीवस्यकण्ठेकुरु । एतेनगजपुष्पीनिबद्धानामतिशोकोनभवतीतिसूचितं ॥ ३८ ॥ टीका० मुत्पाट्यशुभदारुजामितिपाठः । शुभदारुजां देवदारुदुमाश्रितां । “ भद्रदारुदुकिलिमंदेवदारुच इत्यमरः ॥ ३९ ॥ स० सतयेत्यर्धानन्तरं “विपरीतइवाकाशेसूर्योनक्षत्रमालयेतिपाठःकचिदृश्यतेचेत्तस्यायमर्थः । विपरीते रात्रौ । “विपरीतंतुशर्वरी इत्यभिधानात् । सूर्यः राकामध्यगतश्चन्द्रः । * राकामध्यगतश्चन्द्रःसूर्यइत्यभिधीयते'इत्युक्तेः ॥ नक्षत्रमालयासूर्यइवायमपिशु शुभइतिविपरीतः अभूतोदृष्टान्तइतिवा ॥ ४० ॥ इतिद्वादशःसर्गः ॥ १२ ॥ [पा०]१ क.-ट. स्यात्कपीश्वर. २ झ. ट. महदद्रुतं. ३ अ. मामां. ख. ग. माशङ्कांगन्तुमर्हसि. क. निश्शङ्कोवानरेश्वर ४ क.-ड. एतन्मुहूर्ततुमया. च.-ट. एतन्मुहूर्तेतु. त. ५ ग. वानरोत्तम. ६ क. जातांसमुत्पाट्यसुपुष्पितां. ७ ड.-ट कुसुमायुतां. ८ क. ड. च. ज. समार्पयत्. ख. न्यवेशयत्. घ. न्यसर्जयत्. ९ ड• च. ज. अ. श्रामान्मालया. १० इदमध्धे झ. ठ. पाठयोर्नदृश्यते. ११ क, सन्ध्याताम्रोवलाहकः, १२ झ. पुनरापसः. छ. पुनरागतः