पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ येन सप्त महासाला गिरिभूमिश्च दारिताः ॥ बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥ अद्य मे विगतः शोकः श्रीतिरद्य पैरा मम ॥ सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥ तमछैव प्रियार्थ मे वैरिणं भ्रातृरूपिणम् ॥ वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११॥ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ॥ प्रत्युवाच महाप्राज्ञो लक्ष्मेणानुमतं वचः ।। १२ ।। अस्मादच्छेमं किष्किन्धां क्षिप्रै गच्छ त्वमग्रतः ॥ गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥१३॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ॥ वृक्षरात्मानमावृत्य व्यतिष्ठन्गहने वने ॥ १४ ॥ सुग्रीवो व्यनदद्धोरं वालिनो हृानकारणात् । गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥ तं श्रुत्वा निनदं भ्रातुः कुद्धो वाली महाबलः । निश्चक्राम सुसंरब्धो भास्करोस्ततटादिव।।१६ ॥ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोघेरं बुधाङ्गारकयोरिव ॥ १७ ॥ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥ जन्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।। १८ ।। ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥१९॥ येन्नावगच्छत्सुग्रीवं वालिनं वाऽपि राघवः । ततो न कृतवान्बुद्धिं मोक्कुमन्तकरं शरम् ॥ २० ॥ एतस्मिन्नन्तरे भन्नः सुग्रीवस्तेन वालिना । अपश्यन्राघवं नाथमृश्यमूकं प्रदुवे ।। २१ ।। मप्रकारः शिक्षितोभवति ।। ६-११ ।॥ लक्ष्मणानु-|ननाशहेतुरितिद्योतनार्थमस्तटादित्युक्तं । अस्मद्देशो मतमिति क्रियाविशेषणं । भ्रातृगन्धिनं भ्रातृहिंसकं । दयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्य गन्धनावक्षेपण-' इत्यत्र तथा प्रयोगात् । इति | रामः सुग्रीवं प्रत्युवाचेतिपूर्वे णान्वयः ॥ १२-१३ ।। प्याहुः ।। १६ । बुधाङ्गारकाख्ययोर्महयोरिव १७ अशनिः मेघज्योतिः ।। १८ । तत इत्यादिश्लोकद्वय आत्मानं खंस्खमित्यर्थः ।। १४ ॥ ह्वानं आह्वानं । गाढं परिहितः बलवृद्धयेदृढबद्धपरिधानः ।। १५ । भास्क | मेकान्वयं । उभावश्विनौदेवाविवस्थितौ तावुभौसमु रोस्ततटादिवेति । सूर्योस्ततटाद्वतरन्नदृष्टरश्मि! दीक्ष्य यथा -सुग्रीवं वालिनंवा विशेषतोयन्नावगच्छत् । र्भवति तथेदानींकिष्किन्धानिर्गमनं वालिनोल्पकाले- । ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्य मितिशेषः । रामानु० प्रलंबगतभूषणइतिपाठान्तरं प्रलंबगतभूषणः प्रलंबखंप्राप्तभूषणइत्यर्थः ॥ ६ ॥ ति० भूमिश्च । चात् सप्तपातालास्तद्वर्तिनोसुराश्च ॥ ९ ॥ टीका० भ्रातृगन्धिनं गन्धःसंबन्धः । भ्रातृखमात्रेणसंबन्धी नतुदानमानादिनेतिभाव ॥ १३ ॥ ति० वेगात् नादकारणप्राणवेगात् । उत्पत्रैरितिशेषः ॥ १५ ॥ ति० भास्करोस्ततटादतिदूरमप्युदयपर्वतमत्यल्पेन कालेनयाति । एवमदृश्यस्थानतयाततुल्यगुहातःक्षणेनबहिरागतइत्यर्थः । यत्तु अस्तपदेनोदयगिरिलक्षणं यदपिमेरूत्तरवासिनोऽधि कृत्येयमुक्तिरितिव्याख्यानं तत्कृिष्टमसंगतंचेतिस्पष्टंसुधियां । रामानु० अस्माकमुदयपर्वतः सिद्धपुरवासिनामस्तगिरिरितिद पेक्षयाऽस्ततटादित्युक्तं । “ उदयोयोलङ्कायांसोस्तमयःसवितुरेवसिद्धपुरे'इत्यार्यभटोत्तेः ॥ ती० मेरोरुत्तरवासिनोऽधिकृत्येदः मुच्यते । अस्माकमस्तमयपर्वतोमेरोरुत्तरपार्श्वस्थानामुदयगिरिः । तेषामस्तगिरिस्माकमुदयगिरिः । अतोस्तगिरेरपिभानोर्निर्ग मर्नसंभवति ॥ स० अस्ततटात् । ल्यब्लोपनिमित्तापञ्चमी । अस्तटमुद्दिश्यथानिष्पतति तथावाल्यपिनिष्पपात । उदयगिरेरि त्यनुक्त्वाऽस्ततटादितिकथनेनवालिनोल्पकालशेषोद्योत्यते । प्राचीनेचैतच्छोकव्याख्यानेसंगतेअसंगतेवासुधियोविभावयन्तु ॥१६ ॥ ति० बुधाङ्गारकयोरिव । “ वज्रगोकर्णयोर्यथा'इतिपाठान्तरं । वज्रगोर्केण तदाख्यपर्वतौ । यथा तथेतिशेषः ॥ १७ ॥ ति० अशनिः दंभोलिः । वत्रं वज्रायुधं ॥ १८ ॥ शि० यत् यस्माद्धेतोः राघवः नावगच्छत् मिलितखात्समानाकारखाचविविच्यबो डुनैच्छत् ततः तस्माद्धेतोः । अन्तकरंशरंमोतुं बुद्धिं निश्चयं । नकृतवान् । एतेन वालिनिरामस्यन्नेहः सूचितः । तेनसुग्रीवविष यकन्नेहस्यपराकाष्ठाव्यञ्जिता । तेनेदानीमपियदिद्वयोमैत्रीस्यात्तर्हि नहनिष्यामीतिरामाभिप्रायोव्यक्तः ॥ २० ॥ स० स्तेनश्चासौ [ पा० ] १ क. पराहिमे. २ ङ. छ ट. लक्ष्मणानुगत. ३ क. छ. झ. अ. ट. द्रच्छाम. ड. च. ज. द्वच्छाव. ४ ख ड. छ. झ. ट. ह्यतिष्ठन्. ५ च. ज. न्गहनेतुते. ६ ग. ड. छं. ज. झ, ट. सुग्रीवोप्यनदतू. ७ क. ख. ड ट. निष्पपात ८ छ. झ, अ. ट. समुदैक्षत. ९ ख. यन्नाध्यगच्छतू. १० ध. च.छ.ज. ल. चापि