पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ श्रीमद्वाल्मीकिरामायणम् । एतच्छुत्वा तदा वाली वचनं वानरेरितम् । सै महर्षि तैदासाद्य याचते स्म कृताञ्जलिः ॥ ६४ । । महर्षिस्तमनादृत्य विवेशाश्रमं तँदा ॥ शॉपधारणभीतस्तु वाली विह्वलतां गतः ।। ६५ ॥ ततः शापभयाद्रीत ऋश्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिद्रष्टुं वापि नरेश्वर ॥ ६६ ॥ तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः ॥ ६७ ।। एषोस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ ६८ ।। इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ ६९ । । एतदस्यासमं वीर्य मया राम प्रैकीर्तितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ।। ७० ।। तथा युवाणं सुग्रीवं प्रहसँलुक्ष्मणोऽब्रवीत् । कस्मिन्कर्मणि निवृत्ते श्रद्दध्या वालिनो वैधम्॥७१॥ तमुवाचाथ सुग्रीवः सप्त सालानिमान्पुरा ॥ एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ७२ ॥ रॉमोपि दारयेदेषां बाणेनैकेन चेहुँमम् । वालिनं निहतं मन्ये दृष्टा रामस्य विक्रमम् ॥ ७३ ॥ हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्याथ प्रक्षिपेचेत्तरसा द्वे धनुःशते ।। ।। ७४ दुन्दुभिपतनं ।। ६३-६४ । विह्वलतां गत इति । |धनुप्रैहणाभावेपि लीलार्थं धनुरस्तीतिध्येयम् जगामेतिशेषः ॥ ६५-६७ । अस्थिनिचयः शुष्क - |।। ६९-७० । कस्मिन्निति । मुहूर्तेनचतु:समुद्रग कायइतियावत् ॥ ६८ । विपुलाः स्थूलाः । शाखाव- |मने उत्क्षिप्तपर्वतशिखरग्रहणे दुन्दुभिकायोत्क्षेपणे लम्बिनः लम्बितशाखाः । शाखावृतत्वेन दुइँयलक्ष्या | सालभेदनेवेत्यर्थः ।। ७१ । पुरा वाली इमान् सप्त इत्यर्थः । यत्र सालेषु एकं सालं । ओजसा नतुध- | सालान् । विव्याध । अथच अनन्तरमपि । एवमे नुषा । निष्पत्रयितुं निर्गतशरपत्रकर्तु। घटते शक्रोति। कैकशः असकृद्विव्याधेतियोजना । यद्वा सवाली एकंसालंभित्त्वा शरोनिष्पत्रं यथातथा वृक्षान्तरास- | एवंविधानिमान्सप्त सालान् एकैकशः पुरा विव्याध । क्तमूलंगच्छति तथावेढुंसमर्थइत्यर्थः । धनुर्विना केव | अनन्तरमप्यसकृद्विव्या । एषां मध्ये एकं दुमं लबाणेन एकंसालंविध्यतीत्यर्थः । यद्वा वेढुंशक्तः |एकेन बाणेन यदि विदारयेत् तदा तादृशं विक्रमं नतु कदाचित्तथाकृतवानिति घटतइतिपदेनव्यज्यते । | दृष्टा वालिनं निहतंमन्ये । उद्यम्य अङ्गुष्ठेनोत्क्षिप्य । एवमुत्तरत्रापि योज्यं । यद्वा स्वजातिविरुद्धत्वेनयुद्धे |द्वे धनुःशते धनुःशतद्वयदूरं । धनुर्नाम चतुर्हस्तमानं । जायन्तेयतः अत:शपिष्यामि ॥ ५९ ॥ वि० याचतेस्म अयाचत । शापमोक्षमितिशेषः ॥ ६४ ॥ ति० शापधारणेन शाप विषयदोषज्ञानेन । स० शापकारणभीतः शापकारणखदोषभीत ॥ ६५ ॥ स० शापेनभयमातयतिप्रापयतीतिशापभयात् मुनिः तस्माद्रीतः शापभयाद्रीतः ॥ ६६ ॥ ति० विपुलाः विशालमूलस्कन्धाः । शाखावलंबिनः प्रशस्तबहुशाखावन्तः । यत्र येषु । एकं एककालमेव । वाली ओजसा ओजोयुक्तकंपनेन । सर्वान्निष्पत्रयितुं पत्रहीनान्कर्तु घटते चेष्टते । तइमेसप्तसालाइत्यर्थः । अनेनवायोरप्यधिकंबलंसूचितं । नहिवायोर्युगपत्कंपनेनसकलार्दपत्रपातनंकचिदृष्ट । कश्चितु निष्पत्रयितुं निष्पत्रीकर्तुमित्यर्थः । एकंसालं शरेणभित्त्वा शरोनिष्पत्रंयथागच्छतितथाकतुं अतिव्यथयितुमितियावत् । “ सपत्रनिष्पत्रादतिव्यथने ?” इति शास्रात् । अप्राकृतकपित्वाचबाणव्यापारस्यापिसंभवइतिव्याचख्यौ ॥ ६९ ॥ प्रहसन् भगवद्वीर्याज्ञानादेवंवादइतिहासः ॥ ७१ ॥ ती० पुरा सवाली इमान् पुरतःस्थितान् सप्तसालान् एकैकशः एकमेकंविव्याध । अथच अनन्तरं । एवं पूर्वोक्तप्रकारेणासकृद्विव्याधेति संबन्धः । एतेषुसालेषु एकंपूर्वेभित्वा तत्रखानितंशरं समुद्धृत्यतस्मित्रन्ध्रपुनरन्यैशरंनिधाय तमपिसमुद्धृत्य तथाऽन्यंविध्वा एव मसकृदेताञ्छिद्रीकृतवानितिवाक्यार्थः । ति० एवमुक्तप्रकारेण एकैकशः एकैकस्मिन्काले सप्तापि सः वाली । असकृद्विव्याथ पीडितवान् । आर्षपरस्मैपदं ॥ सकृत्कृतेःकाकतालीयत्वव्युदासायासकृदिति । विव्याधेतिपाठान्तरं ॥ ७२ ॥ ति० एकेनबाणेन एषामेकंद्वममपिचेन्निदर्दारयेत् तदापि वालिनंहर्तमन्ये । तद्वधयोग्यतासंभावनयेतिभावः ॥ पादेन अस्थ्नोहस्तेनस्पशयोग्यखात् । [पा०] १ ग. ट. तंमहाषिं. २ क. ख. च. तमासाद्य. छ -प्रविवेशाखमाश्रमं-ट अ. समासाद्य. ३ ख. . ४ ड. छ प्रति.५ ठ. शापकारण. ६ क. मिमंराममहागिरिं . ७ क. ख. घ. चवर्जित ट. कूटनिभो. ९ छ. झ. ट प्रकाशितं . १० छ. वधे. ११ झ. विव्याथाथ. १२ग. घ, झ. ट . रामोनिर्दारयेदेषां. १३ क. ख. ग. च. छ. झ. ट. चदुमं १४ ड.-ट, उद्यम्यप्रक्षिपेचापि ८ क, ख. ड