पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२६ ब्राह्मस्फुटसिद्धान्ते सु० भा०-रवेरंशकशेषं त्रियुतं कदा बुधदिने लिप्ताशेषं भवति । वांशकशेषं षड्भिः सप्तभिरष्टभिर्वा नवभिर्युतं कदा बुधदिने लिप्ताशेषं भवति । अस्योत्तरमा वत्सरादेकवर्षाभ्यन्तरे कुर्वन्नपि गणक इत्युच्यते ऽस्माभिरिति । अनन्तरप्रश्नोत्तया कलाशेषम्=६० अया-६० ककु. का—ककु . नी ततः प्रश्नालापेनः अ. या-ककु. का-+३=६० अ. या-६० ककु. का-ककु. नी समशोधनेन ५९ ककु. का-+-ककु. नी=५९. प्र. या-३ । अतः कुट्टकन यावत्तावन्मान सुग मम् । एव रूपत्रयस्थान षट्, सप्ताद्याः स्थाप्याः । अत्रापि चतुर्वेदगौरवं न बुद्धिमद्भिरादृतम् ।। ५६ ।। ५९ का+-नी-५९ अ. या-३ वि. भा.-रवेरंशकशेषं त्रियुतं बुधदिने कदा कलाशेषं भवति । वा षड्भिः सप्तभिरष्टभिर्नवभिर्वा- अशकशेषयुतं कदा बुधदिने कलाशेषं भवति, एतदुत्तरं बर्षाभ्यन्तरे कुर्वन्नपि गणकः कथ्यते इति । कल्प्यते अहर्गणप्रमाणम् =य । रविभगणांशाः =र । गतभगणाः = क र. या तदाऽनुपातेन - छेदगमेन र . य = गतभ . ककु ककु + अंशशे = क . ककु+-अंशे समाशोधन अंशशे = र. य – क . ककु इदं ६० (र. य-क. ककु) । षष्टिगुणितं कल्पकुदिनभक्त लब्धं न मानम् ६० र • य-६० क • ककु=ककु • न एत द्यदि प्रथमपक्षे शोध्यते तदा कलाशेषम् = ६० र. य-६० क. ककु -ककु. न ततः प्रश्नोक्तया अंशशे-+३ = कलाशे = ६०र. य -६० क . ककु - ककु. न ==र. य-क. ककु+३ पक्षयोः क. ककु योजनेन ६०र. य—६०क. ककु+-क. ककु ककु . न=र. य + ३, ६०र . य – (५९ क . ककु + ककु . न ) पक्षौ ५९ क . ककु+ककु . न योजनेन ६०र . य=र. य + ३+५९क. ककु+ककु. न पक्षौ र. य + ३ हीनौ तंदा ६०र x य - र. य – ३ = ५९र. य - ३ ५९र. य

५९ क. ककु + ककु. न पक्षौ ककुभक्तौ तदा - - ३

-५९क-+-न