पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२२ इदानीमन्यान् प्रश्नानाह । राश्याद्यस्तच्छेषैश्चैवं भुक्ताधिमासदिनहीनैः तच्छेषैश्च युगगतं यः कथयति कुट्टकज्ञः सः ॥५४॥ सु. भा.-एवं राश्याचैस्तच्छेषैश्च युताद्धीनाद्वा ऽहर्गणात् । गतराश्यादि तच्छेषयोगान्तराद्धा । भुक्ताधिमासक्षयाहैश्च युतोनितादहर्गणात् तच्छेषयुतो नितादहर्गणाञ्च वा गताधिमासाधिशेषयोगान्तराद्वा गतक्षयाहतच्छेषयोगान्तराद्वा यो युगगतं कथयति स एव कुट्टकज्ञः । अत्र यदि गतराशिदिनगणयोग उद्दिष्टस्तदाऽहर्गणः =या । गतभगणाः = का । भगणशेषम्=ग्रभ. या-ककु. का। इदं द्वादशगुणं राशिशेषमानं नीलकम पास्य कल्पकुदिनहृतं गतराशय = १२ ग्रभ. या-१२ ककु. का-नी .. गरा + अह = या (१२ ग्रभ+-ककु)-१२ ककु. का—नी = यो या=१२ ककु, का+नी-यो. ककु + । ‘अन्येपि भाज्ये यदि सन्ति वणस्तन्मानमिष्ट परिकल्प्य साध्ये' इत्यादि भास्करविधिना कुट्टकेन यावत्ता वन्मानं सुगमम् । एवमालापानुसारेण समौ पक्षौ विधाय कट्टकादिना ऽव्यक्तमान मन्येषु प्रश्नेष्वप्यानेयमिति ॥ ५४ ॥ । वि. भा.-राश्याचैस्तच्छेषैश्च युतोनादहर्गणात् । भुक्ताधिमासावमैश्च युतोनितादहर्गणात् । तच्छेषयुतोनितादहर्गणाच्च, वा गताधिमासाधिशेषयोगा न्तराद्वा गतावमतच्छेषयोगान्तराद्वा युगगतं यः कथयति स कुट्टकज्ञोऽस्तीति । अत्र यदि गतराश्यहर्गणयोग उद्दिष्टस्तदा कल्प्यते अहर्गणः=य, गत भगणः = क तदा ग्रभ. य=ककु. गभ+-भशे समशोधनेन ग्रभ . य-ककु . गतभ=भशे=ग्रभ . य-ककू . क । इदं द्वादश गुणितं राशिशेषमानं (न) त्यक्तवा कल्पकुदिनभक्त तदा गतराशयः । .. . .. १२ प्रभ. य- १२ ककु. क्र- न पक्षयोः य योजनेन -- य कक