पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.आ.३.] ६५ यद्द्वैतम पश्यति, पश्यन्वै तन्न पश्यति । नहि द्रष्टुईटेर्विपरिलोपो विद्यते। अविनाशित्वात् । न तु तत् द्वितीयमति ततोऽन्यद्विभक्त यत् पश्येत् ।। २३ ।। 'योऽयं विज्ञानमय' इत्युक्तज्ञातृस्क्रूपस्य सुषुप्तस्याऽऽत्मनो बाह्यान्तरज्ञा नभाः िकन्नधन इत्याशङ्क्याह यद् द्वैतं न पश्यति , पश्यन् वै तन्न पश्यति । द्वैतं बाह्यमन्तरं वा स्वातिरिक्त स्तु सुषुप्तो जीवो न पश्यतीति यत्, तत् पश्यन् वै न पश्यति । वैशब्द एवार्थः । पश्यतः = दर्शनयोग्यज्ञानवत एव बालान्तरादर्शनमित्यर्थः । नन्वपश्यतः कथं पश्यत्वमित्यत्राह न हि द्रष्टष्टिः विपरिलोपो विद्यते अविनाशित्वात् । ज्ञातुर्धर्मभूतज्ञानस्य नित्यत्वात् विनाशो नास्तीत्यर्थः । तिर्ह सुष्ठौ कथमदर्शनमिति; तत्राह न तु तद्द्वतीयमस्ति ततोऽ न्यद्विभक्तं यत् पश्येत् । अयमर्थः –ज्ञानस्वरूपभावनिबन्धनो बाह्याभ्यन्तर्राद्वि तीयज्ञानाभावो न भवति । अपितु ततो विभक्तस्य = प्राञ्चात्मनः पृथक्सिद्धस्यान्यस्य बाझाभ्यन्तरूपद्वितीयवस्तुनोऽभावादेवानुकूलप्रतिकूलपदार्थादर्शनमिति । न च पृथ सिद्धपदार्थाभावस्य जाग्रत्स्वप्रयोरपि समत्वात् तत्रव सुषुप्तावप्यविद्यमानपृथ क्सिद्वपदार्थानुभवोऽस्त्विति शङ्क्यम् – तत्र कर्मरूपदोधवशात् पृथकूसिद्धपदा थोपलभसंभवात्, सुधुसौ कर्मरूपोषस्याकार्यकरत्वेनासंबन्धप्रायल्क्योपपादितत्वाच । न च तर्हपृथक्सिद्धतया ब्रह्मात्मकत्वेनैव सुधुसौ विषयाणामुपलम्भोस्त्विति शङ् क्यम् – “ सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्यनृतेन हि प्रयूढाः ' इति छान्दोग्योक्तरीत्या अनृनशब्दितकर्मविशेषेण जीवधर्मभूतज्ञानस्ख तिरोहिततया ब्रह्माण उपलम्भासंभवेन ब्रह्मात्मकतयाऽयुफ्लभासंभवात् । ब्रझाल ननु विज्ञानमय आत्मेति प्रागुचम् । अतः तच्छक्तिसंपन्नः श्रे विद्यमानं पित्रादिकं न क्येन्। अतो विज्ञानशक्तिरपि न स्यादित्यथाह यदिति । यद्वैतन्नेयत्र यत् द्वैतं न इति पद छेदोऽभिमतः; न तु यद् वै, त नेति । अविनाशित्वादिति । धर्मभूझावस्य द्रव्य या िनयत्यात् न सर्वात्मना विनाशः; अवस्थारूपपरिणामास्तु सुप्तौ न भवन्ति, सामन्यभाज्ञः ति। तदेोपपाद्यते न तु तदित्यादिना ।