पृष्ठम्:पद्मिनीपरिणयः.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये तृतीयोऽङ्क:

अरु-मया भणितव्यं भ्रमरिकेयमभाणीत् ।

भास्क-सखे ! मामेव किं मन्यसे चित्रविन्यस्तम्?

अरु-न शङ्का मम ।

भास्क-(स्वगतम्) यदीयमाकृतिः पद्मिनीमनोहरा, ततः को नाम युवा भास्करादन्यः ।

(प्रकाशम्) अम्भोरुहेण वदन विततान वेधा

नीलोत्पलेन नयनं स्तबकेन कौचित् ।
दन्तांश्च कुन्दमुकुलैरधरं जपाभि-
र्नोचेत्कथं मम लगेदिह चित्तभृङ्गः ॥

पद्मि-हला, चित्तपडदस्सणप्पहुदि (चित्रपटदर्शनप्रभृति)

परुसो परद्दुदणादो पवणो मन्दो पवाइ अच्चुण्णो ।
जोह्वा आदवसरिसी किं कादव्वं सहेमि णो दावम् ॥
(परुषः पत्मृतनादः पवनो मन्दः प्रवाति अत्युष्णः ।
ज्योत्स्ना आतपसदृशी किं कर्तव्यं सहे न तापम् ॥)

भास्क- यस्मिन्नियं वहति मानसमीदृशेन

प्रेम्णा भृतं हरिणलक्ष्मणि रोहिणीव ।
दामोदरेऽर्णवसुतेव शशाङ्कचूडे
दाक्षायणीव स हि पुण्यवदग्रगण्यः ॥

भ्रम-(चित्रं प्रति) तुमं एव्व पुण्णलोअग्गगणणिज्जो । तहा णो जदि कहं एव्वं तुमस्सिं एदाए हिअअं पच्चुत्तं भवे ।

 (त्वमेव पुण्यलोकाग्रगणनीयः । तथा नो यदि कथमेवं त्वय्येतस्या हृदयं प्रत्युप्तं भवेत् ) ।

पद्मि-भो मअण ! दुल्लअजणणिमित्तं मं किं पीडेसि,? अहवा जेण सरेण णिहओ विरहिजणो सज्जो लोअन्तरं गच्छेत् तं ममस्सिं मुंचेहि ।

 (भो मदन ! दुर्लभजननिमित्तं मां किं पीडयसि ? । अथवा येन शरेण निहतो विरहिजनो सद्यः लोकान्तरं गच्छेत् , तं मयि मुञ्च) ।

29